________________
'नाउ मह अमावासं न इच्छसि कमि होइ रिक्खमि । अवहारं ठावेज्जा चियरूवेहि संगुणिए, ॥१॥ (ज्ञातुमिहामावास्यां यदीच्छसि कस्मिन् भवतिऋक्षे । Raat स्थापयित्वा तृतीयरूपैः संगुणयेदितिच्छाय । अयमर्थ:-: :- याममावास्या मिहास्मिन् युगे ज्ञातु मिच्छसि यथा कस्मिन ऋक्षे नक्षत्रे वर्तमाना अमावास्या परिसमाप्ता भवति यावद्रूपै यवित्योऽमवास्या अतिक्रान्ता गता स्तावत्या संख्यया वक्ष्यमाणस्वरूपमवधार्यते प्रथमतया स्थाप्यते इत्यवधार्थी ध्रुवराशिः तमवधार्यराशि स्थापयित्वा संगुणयेत् गुणनं कर्तव्यम् । तत्र किं प्राणो राशि रिति जिज्ञासायामवधार्यराशिप्रमाणं निरूपणार्थमाह
'छावट्टीयमुत्ता विसद्विभागाय पंच पडिपुण्णा । बासहभाग सत्तद्विगोय एको हवाइ भागो' ॥२३॥ षट्षष्टि व मुहूर्त्ता द्वापष्टि भागाश्च पञ्चप्रतिपूर्णाः । द्वष्ट भागः सप्तषष्टिकको भवति भाग इतिच्छाया || २ ||
विचार करना चाहिये वह इस प्रकार से है
'नाउमिह अमावासं जइ इच्छसि कंभि होइ रिक्खमि । अवहारं ठावेज्जा तिरुवेहिं संगुणिए ' ॥ १ ॥
इस का अर्थ यह है - जिस अमावास्या को इस युग में जानना चाहते हो कि किस नक्षत्र में वर्तमान अमावास्या परिसमाप्त होती है तो इसके लिये जितने रूपों से जितनी अमावास्याएं निकल चुकी हों उतनी संख्या को स्थापित करलेना चाहिये यह ध्रुवराशि रूप होती है इस ध्रुव राशि को फिर गुणित करना चाहिये अवधार्य राशि ध्रुवराशि का प्रमाण जानने के लिये
छावड़ीय मुहुत्ता विसद्विभागा य पंच पडिपुण्णा । वासद्विभाग सत्तट्ठिगोय एको हवइ भागो ॥२॥
'नामिह अमावासं जइ इच्छसि कंमि होइ रिक्खमि । अवहारं ठावेज्जा त्तिय रूवेहिं संगुणिए” ॥१॥
जम्बूद्वीपप्रज्ञप्तिसूत्रे
આના અર્થ આ પ્રમાણે છે જે મમાવસ્યાને આ યુગમાં જાણવા ઇચ્છતા હૈાય કે કયા નક્ષત્રમાં વત્તમાન અમાવાસ્યા પરિસમાપ્ત થાય છે તે આ માટે જેટલા રૂપેથી જેટલી અમાવસ્યાએ નિકળી ગઇ હૈાય તેટલી સંખ્યાને સ્થાપિત કરી લેવી જોઇએ. આ ધ્રુવરાશિ રૂપ હાય છે. મા ધ્રુવરાશિને પુનઃ ગુણવી જોઇએ. અવધારાશિ ધ્રુવરાશિનુ પ્રમાણુ જાણવા માટે
छावी य मुहुत्ता विसट्टिभागा य पंच पडिपुण्णा | वासट्ठि भाग सत्तट्ठिगोय एक्को हवइ भागो ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org