SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ શ્ प्रकाशिका टीका - सप्तमवक्षस्कारः सू. २५ नक्षत्राणां कुलादिद्वारनिरूपणम् कानि नक्षत्राणि कुलसंज्ञकानि इति दर्शयितुमाह-- ' बारस' इत्यादि, 'बारसकुला' द्वादशसंख्य कानि नक्षत्राणि कुळसंज्ञकानि भवन्तीत्यर्थः, तत्र कानि नक्षत्राणि यानि कुलसंज्ञकानि भवन्ति तत्राह - 'तं जहा ' इत्यादि, 'तं जहा ' तद्यथा - 'धणिद्वाकुलं १' घनिष्ठा कुलम् - धनिष्ठानामकं नक्षत्रं कुलसंज्ञकं भवति १ तथा - ' उत्तरभदवयाकुलं २' उत्तरभद्रपदा कुलम् - उत्तरभद्रपदा नक्षत्रमपि कुलसंज्ञकमेवेत्यर्थः २ । ' अस्सिणी कुलं ३' अश्विनीकुलम्, अश्विनीमक्षत्रमपि कुलसंज्ञकं भवतीति ३ । 'कत्तियाकुलं ४' कृत्तिक कुलम्, कृत्तिकानक्षत्रमपि कुलसंज्ञकमेव भवतीति ४ । मिगसिरकुलं ५ ' मृगशिरः कुलम् मृगशिरो नक्षत्रमपि कुलसंज्ञकमेव ५ । ' पुस्सः कुलं' पुष्यः कुलम् पुष्यनाम कनक्षत्रमपि कुलसंज्ञकं भवति ६ । 'महाकुलं ' मघाकुलम्, मघानामकनक्षत्रमपि कुल संज्ञकमेव भवतीति ७ । 'उत्तर फग्गुणी कुलं ८' उत्तर फल्गुनीकुलम् उत्तर फल्गुनी नक्षत्रमपि कुलसंज्ञकमेव भवति ८ । 'चित्ताकुलं ९' चित्राकुलम् चित्रानामक नक्षत्रमपि कुलसंज्ञकं भवतीति ९ । 'विसाहाकुलं १०' विशाखा नक्षत्रमपि कुल संज्ञकं भवति १०, 'मूलोकुलं ११' मूलकुलम् मूलनक्षत्रमपि कुलसंज्ञकं भवति, ११, 'उत्तरासाढा कुलं' उत्तराषाढाकुलम् - उत्तराषाढा नक्षत्रमपि कुलसंज्ञकं भवतीति तदेतानि धनिष्ठोत्तरभद्रपदा अश्विनी कृत्तिका मृगशिरः पुष्य मघोत्तरफल्गुनी चित्रा विशाखा मूलोत्तराषाढा नक्षत्राणि अष्टाविंशति नक्षत्रमध्यात् कुलसंज्ञकानि भवन्तीति ॥ अथ कुलं कुलोपकुलादि नक्षत्राणामर्थमाह- 'मासा' इत्यादि, 'मासार्ण परिणामा होति कुला' मासानां श्रावणादीनां परिणामानि - परिसमापकानि भवन्ति कुलानि इस प्रकार के नाम वाले हैं -८ 'घणिट्ठा कुलं' धनिष्ठा नक्षत्र कुल संज्ञक है 'उत्तर भद्दवया कुलं' उत्तर भाद्रपदा नक्षत्र कुल संज्ञक है 'अस्सिणी कुलं' अश्विनी नक्षत्र कुल संज्ञक है । 'कत्तिया कुलं' कृत्तिका नक्षत्र कुल संज्ञक है 'मिगसिर कुल' मृगशिरा नक्षत्र कुलसंज्ञक है 'पुस्सो कुलं' पुष्य नक्षत्र कुल संज्ञक है 'महाकुल' मघा नक्षत्र कुल संज्ञक हैं 'उत्तर फग्गुणी कुलं' उत्तरा फाल्गुनी नक्षत्र कुल संज्ञक है 'चित्ता कुलं' चित्रा नक्षत्र कुल संज्ञक है 'विसाहा कुलं' विशाखा नक्षत्र कुल संज्ञक है 'मूलो कुलं' मूल नक्षत्र कुल संज्ञक है 'उत्तरासाढा कुलं' उत्तराषाढा नक्षत्र कुल संज्ञक है' इस प्रकार से ये १२ नक्षत्र कुल संज्ञक प्रकट या नाभवाणा - 'धणिट्ठा कुलं' धनिया नक्षत्र संज्ञ छे 'उत्तरमद्दवया कुलं' उत्तरभाद्रयहा नक्षत्रज्ञ हे 'अस्सिणीकुलं' अश्विनी नक्षत्र संज्ञ छे 'कत्तिया कुलं' इत्ति नक्षत्रष्टुस स ंज्ञः छे 'मिगसिर कुलं' भृगशिरा नक्षत्र व संज्ञ 'पुस्सो कुलं' पुष्य नक्षत्र हुआ स ंज्ञ छे 'महाकुलं' मघा नक्षत्र व संज्ञ 'उत्तरफग्गुणी कुलं' उत्तरादिगुनी नक्षत्र मुझ संज्ञ छे 'चित्ता कुलं' चित्रा नक्षत्र इस सराह छे. 'बिसाहा कुलं' विशामा नक्षत्र मुल स ंज्ञ छे. 'मूलो कुलं' भूल नक्षत्र व संज्ञ छे 'उत्तरासाढा कुलं' उत्तराषाढा નક્ષત્ર કુલ સજ્ઞક છે. આ રીતે આ ખાર નક્ષત્ર કુલ સજ્ઞક પ્રકટ કરવામાં આવ્યા છે, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy