________________
जम्बूद्धीपप्रतिसूत्र युक्तेति वक्तव्यं स्यात् । एवं माध्याः फाल्गुन्या आषाढयाः कुलं वा उपकुलं वा कुलोपकुलं वा, अवशेषिकाणां कुलंवा उपकुलं वा युनक्ति । यदा खलु भवन्त ! श्राविष्ठी पुर्णिमा भवति, तदा खलु श्राविष्ठी अमावास्या भवति ? हन्त गौतम ! यदा खलु श्राविष्ठी तदेव वक्तव्यम्, यदा खलु प्रौष्ठपदी पूर्णिमा भवति तदा खलु फाल्गुनी अमावास्या भवति ? यदा खलु फाल्गुनी पूर्णिमा भवति तदा खलु पोष्ठपदी अमावास्या भवति, हन्त गौतम! तदेव । एवमेतेनाभिलापेन इमाः पूर्णिमा अमावास्या नेतन्याः, आश्विनी पूर्णिमा चैत्री अमावास्या कार्तिकी पूर्णिमा वैशाखी अमावास्या मार्गशीर्षी पूर्णिमा ज्येष्ठा मूली अमावास्या पौषी पूर्णिमा आषाढी अमावास्या ॥ सू० २५॥
टीका-'कइणं भंते ! कुला' कति खलु भदन्त ! कुलानि अर्थात् कुलसंख्यकानि नक्षत्राणि कथितानि तथा-'कइ उवकुला' कति-कियत्संख्यकानि उपकुलानि-उपकुलसंज्ञकानि नक्षत्राणि तथा-'कइकुलोवकुला पन्नत्ता' कति-कियत्संख्यकानि कुलोपकुलानि-कुलोपकुल संज्ञकानि नक्षत्राणि प्रज्ञप्तानि कथितानीति कुलोपकुलसंज्ञकनक्षत्रविषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'बारसकुला बारसउवकुला चत्तारि कुलोवकुला पन्नत्ता' द्वादशकुलानि अर्थात अष्टाविंशति नक्षत्रेषु मध्ये द्वादशसंख्यकानि नक्षत्राणि कुलसंज्ञकानि भवन्ति तथा-द्वादशोपकुलानि अर्थात् अष्टाविंशति नक्षत्राणां मध्ये द्वादशनक्षप्राणि उपकुलसंज्ञकानि भवन्ति तथा चत्वारि कुलोपकुलानि, अष्टाविंशति नक्षत्रेषु मध्ये चत्वारि नक्षत्राणि कुलोपकुलसंज्ञकानि प्रज्ञप्तानि-कथितानीति भगवत उत्तरमिति । तत्र
नक्षत्रों का कुल द्वार कथन 'कहणं भंते ! कुला, कइ उवकुला' ।
टीकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! कुल संज्ञक नक्षत्र कितने कहे गये हैं ? 'कई उवकुला' उपकुल संज्ञक नक्षत्र कितने कहे गये हैं ? और 'कई कुलोवकुला' कितने नक्षत्र कुलोपकुल संज्ञक कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! वारसकुला, बारस उवकुला चतारि कुलोवकुला' गौतम! इन २८ नक्षत्रों में से १२ नक्षत्र कुल संज्ञक हैं, १२ नक्षत्र उपकुल संज्ञक हैं और ४ नक्षत्र कुलोपकुल संज्ञक हैं । 'तं जहा' जो कुलसंज्ञक नक्षत्र हैं वे १२ नक्षत्र
નક્ષત્રના કુળદ્વારનું કથન 'कइणं भंते ! कुला कइ उबकुला इत्यादि ।। ટીકાર્ય–ગૌતમસ્વામીએ પ્રભુને આમ પૂછયું છે-કે ભદત ! કુલ સંજ્ઞક નક્ષત્ર કેટલા वामां माया छ ? 'कइ उवकुला' ५४सज्ञ नक्षत्र साभां भाव्या छ ? म. 'कई कलोवकुला' ai नक्षत्र सोपस सज्ञ४ ४ामा मा०॥ छ ? माना rai प्रभु ४३ छे. 'गोयमा ! बारसकुला, बारस उवकुला चत्तारि कुलोवकुला' ગૌતમ! આ અઠયાવીસ નક્ષત્રમાંથી ૧૭ નક્ષત્ર કુલ સંશક છે, ૧૨ નક્ષત્ર ઉપકુલ સંજ્ઞક D ने ४ नक्षत्र
के 'ते नहा'
हे नक्षत्र ते १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org