________________
जम्बूद्वीपप्रज्ञप्ति
मिगसीसावलि १२ रुहिर बिंदु २३ तुल्ल १४ वद्धमाणग१५ प डागा १६ । पागारे पलियंगे १८ हत्थे सुहफुल्लए२१ चैत्र ॥२॥ खीलगदा मणिएगावलि य गयदंत विच्छ्रय अले य२६ । गयविकमेय ततो सीहनिलोहय१८ संठाणा ॥३॥ ति तओवीसइ सुत्तस्स मूलं ॥ सू० २३ ॥
छाया - एतेषां खलु भदन्त ! अष्टाविंशदिनक्षमाणा मभिजिम्नक्षत्रं किं गोत्रं प्रज्ञतम् ? गौतम ! मौद्गल्यायनसगोत्रं प्रज्ञम्,
W.
गाथा - मौङ्गल्यायनं १ सांख्यायनं च तथा अग्रभावं ३ कणिल्लम् । ततश्च जातुकर्ण धनंजयं चैव बोद्धव्यम् ।
पुष्याणं चाश्वायनं च भार्गवेश्यं चाग्निवेश्यं च । गौतमं च भारद्वाजं लौहित्यं चैत्र वाशिष्ठम् १४ ||२|| गोमज्जायनं माण्डव्यायनं च पिंगायनं च गोवल्लम् । काश्यपं कौशिकं दायनं चागरच्छायनंऽशुगायनम् २३ ॥ ३ ॥ गोवल्यायनं ते गच्छायनं कात्यायनं भवति मूलम् । तत बाभ्रव्यायनं व्याघ्रापत्यं च गोत्राणि ॥ ४ ॥ ॥
एतेषां खलु भदन्त ! अष्टाविंशति नक्षत्राणा मभिजिनक्षत्रं किं संस्थितं प्रज्ञप्तम् ? गौतम 1 गोशीर्षावलिसंस्थितं प्रज्ञप्तम्,
गाथा - गोशीपवलिः यः कासारः शकुनिः पुष्पोपचारोतापी च । atter स्कन्धः भगः क्षुरधारश्च शकटोद्धी । मृगशीर्षावलिः रुधिर चिन्दु स्तुळावर्द्धमानकं पताका । प्राकारः पर्यङ्कः स्तोमुखपुष्पकं चैव । कीलकं दाम एकावलिच गजदन्तो वृविकलाङ्गूलम् | गजविक्रमश्च ततः सिंहनिषीदनं च संस्थानम् ॥ सू० २३ ॥ गोत्रद्वार
यद्यपि अभिजित् आदि नक्षत्रों का स्वरूप से कोई गोत्र संभववित नही होता है क्योंकि लोक में ऐसादेखा जाता है कि जैसे गर्ग की जो संतान- अपत्य होती है वह गर्ग गोत्र कही जाती है सो नक्षत्रों के ऐसा गोत्र तो संभवता ગેત્રદ્વાર
જે કે અભિજિત્ આદિ નક્ષત્રાના સ્વરૂપથી ટાઇ ગાત્ર સંભવિત થતું નથી કારણુ કે લેકમાં એવુ' જોવામાં આવે છે કે જેમ ગનુ કેઇ સ ંતાન-અપત્ય હોય તો તેનુ ગગ ચેત્ર કહેવામાં આવે છે પરન્તુ નક્ષત્રનુ આવું ગેાત્ર તેા સભવિત નથી કારણ કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org