SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारा स्, २२ नक्षत्राणां गोत्रद्वारनिरूपणम् तिथिभिर्भागे हृते सति यदवशिष्टं तत्प्रमाणा तिथिः शुभकार्ये सर्वत्र वर्जनीयेति द्वाविंशतिसूत्रस्य व्याख्यायां देवताद्वारं समाप्तिपूर्वकं सूचव्याख्यानमपि समाप्तं भवति ॥ सू• २२॥ अथगोत्रद्वारमाह ॥ अत्र यद्यपि नक्षत्राणा मभिजिदादीनां स्वरूपतो न गोत्रसंभवः, यतो लोके एवं दृश्यतेयथा गर्गस्यायत्य संतानो गर्गगोत्रमिति, न खलु एतादृशं गोत्रं संभवति नक्षत्राणाम्, नक्ष. त्राणामौपातिकत्वात् तथापि यस्मिन् नक्षत्रे शुभैरशुभैर्वा ग्रहैः समानं यस्य गोत्रस्य यथाक्रम शुभमशुभं वा यथाक्रमं भवति तदेव गोत्रं तस्य नक्षत्रस्य भवतीति कृत्वा नक्षत्राणामपि गोत्रसंभवो भवति ततो गोत्रप्रश्नार्य तत्सूत्रमाह-'एएसिणं भंते ! अट्ठाविसाए णक्खत्ताण' इत्यादि । मूलम्-एएसि णं भंते ! अठ्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किं गोत्ते पन्नत्ते ? गोयमा ! मोग्गलायणसगोत्ते पन्नत्ते गाहा-मोग्गलायण१ संखायणे य२ तह अग्ग भाव३ कणिल्ले४ । तत्तो य जाउकण्णे५ धणंजए६ चेव बोधब्वे ॥१॥ पुस्सायणे य७ अस्सायणे य८ भग्गवेसे य९ अग्गिवेसे य१०। गोयमं भारदाए १२ लोहिच्च चेव वासिटे१४ ॥२॥ ओभज्जायण१५ मंडव्वायणे य१६ पिंगायणे य गोवल्ले कासवकोसिय२० दव्भाय चामरच्छाय सुंगाय२३ ॥३॥ गोवल्लायण तेगिच्छायणे य कच्चायणे२६ हवइ मूले । तओ य वज्झियायण बग्घावच्चे य गोत्ताई ॥४॥ एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किं संठिए पन्नत्ते ? गोयमा ! गोसीसालिसंठिए पन्नत्ते, गाहा-गोसीसावलि? काहार२ सउणी३ पुप्फोवयार४ वावीय५ । णावा आसक्खंधग भगछरधरएअ सगडुद्धी ॥१॥ सौ तारा और रेवती नक्षत्र के ३२ तारा कहे गये हैं इन में तिथि की संख्या का भाग देने पर जो बाकी बचे उस प्रमाण तिथि शुभकार्य में सर्वत्र वर्जनीय कहा गया है। २२ देवताद्वार समाप्त રેવતી નક્ષત્રના ૩૨ તારાઓ કહેવામાં આવ્યા છે, આમાં તિથિની સંખ્યાને ભાગવામાં આવે અને જે શેષ વધે તે પ્રમાણતિથિ–શુભકાર્યમાં સર્વત્ર વર્જનીય કહેવામાં આવેલ છે. સૂરરા દેવતાદ્વાર સમામ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy