SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सु. २२ नक्षत्राणां देवताद्वार निरूपणम् 1 9 7 एवममजिनक्षत्रन्यायेन नेतव्या यस्य नक्षत्रस्य यावत्यो यावत्संख्यकाः तारास्ता नेतव्याः 'इमेव तं वाररग' इदं वक्ष्यमाणं तत् तासग्रम्-तारासंख्यापरिमाणम् यस्य नक्षत्रस्य यावती तारा, दासां ताराणां संख्याप्रदर्शन मित्थम् भवति, तद्यथा - 'तिगतिग़ पंचग सयदुग' त्रिक त्रिकं पंचकं शतं द्विकम् तत्रमिजिनक्षत्रस्य त्रिकं तारा त्रितयं भवति, एवं त्रिकं तारात्रितयं श्रवण नक्षत्रस्य भवति, तथा धनिष्ठा नक्षत्रस्य तारा पञ्चकं भवति, तथा शतभिषक् नक्षत्रस्य ताराशतं भवति । पूर्वभाद्रपद नक्षत्रस्य ताराद्वयं भवति । 'दुगबत्तीसतिगं तह तिगंच' द्विकं द्वात्रिंशत् किं तथा त्रिकं च तत्रोत्तरभाद्रपद नक्षत्रस्य ताराद्विकं भवति, रेवती नक्षत्रस्य द्वात्रिंशारा भवन्ति, अश्विनी नक्षत्रस्यापि तारा त्रिकं भवति तथा भरणी नक्षत्रस्यापि तारा त्रिकं भवति 'छपंचगतिग एकगपंचग तिगछकगं चेव' षट्पञ्चकं त्रिकमेककं पञ्चकं त्रिकं षट्कं चैव तत्र कृत्तिकाया स्तारा पट्कम्, रोहिणी नक्षत्रस्य तारा पञ्चकम्, मृगशिरसस्तारा त्रिभवति नक्षत्रस्यैककं तारा विमानं भवति, पुनर्वष्ठ नक्षत्रस्य तारा पञ्चकं भवति, ● पुष्यनक्षत्रस्य तारा त्रिकं भवति, अश्लेषा नक्षत्रस्प तारा षट्कं भवतीति । 'सतग दुगदुग जस्त जइयाओ ताराओ' अभिजित नक्षत्र में प्रतिपादित पद्धति के अनुसार जिस नक्षत्र के जितने तारे हैं वे नक्षत्र ही उन तारों के अधिपति हैं ऐसा जानरा चाहिये सो अब यही प्रकट किया जाता है कि किन किन नक्षत्रों के कितने कितने तारे हैं- 'तिग तिस पंचग सय दुग' अभिजित नक्षत्र के तीन तारे है अवण नक्षत्र के भी तीन तारे हैं धनिष्ठ नक्षत्र के पांच तारे हैं शतभि नक्षत्र के है सो तारे हैं, पूर्व भाद्रपदा नक्षत्र के दो तारे हैं 'दुग बत्तीसतिगं तह तिनंच' उत्तरभाद्रपदा नक्षत्र के दो तारे है रेवती नक्षत्र के ३२ तारे हैं अश्विनी नक्षत्र के ३ तारे हैं भरणी नक्षत्र के ३ तारे हैं 'छष्पंत्रक तिग एक्कग पंचगति छकांचेव' कृत्तिका नक्षत्र के ६ तारे है रोहिणी नक्षत्र के ५ तारे है मृगशिरा नक्षत्र के तीन तारे हैं आर्द्रा नक्षत्र का एक तारा है पुनर्वसु नक्षत्र के पांच तारे हैं पुष्य नक्षत्र के ३ तारे है अश्लेषा नक्षत्र के ६ तारे है 'सत्तग दुग નુસાર જે નક્ષત્રના જેટલા તારા છે તે નક્ષત્ર જ તે તારાઓના અધિપતિ છે. એમ જાણવુ જોઈએ આથી હવે એ જ પ્રકટ કરવામાં આવે છે કે કયા કયા નક્ષત્રોના કેટલા डेंटला तारा छे ? ‘तिगतिग पंचग सयदुग' मलिनित नक्षत्रनात्र-तारा. श्रवणु નક્ષત્રના પણ ત્રણું તારા છે. ધનિષ્ઠા નક્ષત્રના પાંચ તારા છે. શતભિષક નક્ષત્રના એકસ तारा छे, पूर्वप्रहा नक्षत्रनामे तारा छे 'दुगबत्तीसतिगं वह तिगं च ' उत्तरभाद्रया નક્ષત્રના છે તારા છે. રેવતી નક્ષત્રના ૩૨ તારા છે. અશ્વિની નક્ષત્રના ૩ તારા છે. भरणी नक्षत्रना 3 तारा छे. 'छप्पन्नं कृतिग एक्कग पंचगतिग छक्कगं चेव' इतिठा नक्षत्रना છ ત ર છે. રોહિણી નક્ષત્રના ૫ તારા છે. મૃગશિરા નક્ષત્રના ત્રણ તારા છે. આર્દ્ર નક્ષાના એક તાર છે. પુન`સુ નક્ષત્રના પાંચ તારા પુષ્ય નક્ષત્રના રૂ તારા છે અશ્લેષા For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy