SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३३६ जम्बुद्वीपप्रति यव्त्रा जस्त जइयाओ ताराओ, इमं च तं तारगं- तिग तिग पंचगसय दुगदुग बत्तीसगतिगं तहतिगं च । छप्पं च गतिग एकम पंचगलिंगं छक्कगं चेव |१| सतग दुगदुग पंचग एक्केक्कग पंचचउतिगं चेव । एक्कारसगचक्कं चक्कगं चेव तारागं ॥२॥ ॥सू० २२|| छाया - एतेषां खलु भदन्त ! अष्टाविंशति नक्षत्राणामभिन्निक्षत्रं किं देवताॐ प्रज्ञप्तम् ? गौतम ! ब्रह्मदेवता प्रज्ञप्तम्, श्रवण नक्षत्रं विष्णु देवताकं प्रज्ञप्तम्, धनिष्ठा वसुदेवता प्रज्ञ प्ता, एतेन क्रमेण नेतव्या, अनुपरिपाटीइयं देवतायाः, ब्रह्माविष्णुर्वसुर्वरुणोऽजोऽभिवृद्धिः पूषा अश्वोयमोऽग्निः प्रजापतिः सोमो रुद्रोऽदिति बृहस्पतिः सर्पः पितृभगोऽर्यमा सविता - त्वष्टा वायुरिन्द्रग्नी मित्रइन्द्रो नैर्ऋत आपः विश्वाश्च । एवं नक्षत्राणा मेषा परिपाटी नेतव्या यावदुत्तराषाढा किं देवता प्रज्ञप्ता ? गौतम ! विश्वदेवता प्रज्ञप्ता । एतेषां खलु भदन्त ! अष्टाविंशति नक्षत्राणामभिजिनक्षत्रं किं तारं प्रज्ञप्तम् ? गौतम ! त्रितारं प्रज्ञप्तम्, एवं नेतव्या यस्य यावत्यस्वाराः, इयं च तत् ताराग्रम्, त्रिकं त्रिकं पञ्चशतं द्विकं द्विकं द्वात्रिंशत् त्रिकं तथा त्रिकं च । षट्पञ्चकं त्रिकमेकरुं पञ्चकं त्रिकं षष्टकं चैत्र |१| सप्तकं द्विरुं द्विकं पञ्चमेकैकं पञ्चचतुस्त्रिकं चैव । एकादशकं चतुष्कं चतुष्कमेव ताराग्रमितिच्छाया ||२||० २२॥ टीका- 'एएसि णं भंते' एषामुपर्युक्तानां नक्षत्राणां खलु भदन्त ! 'अट्ठावीसाए क्खाणं' अष्टात्रिंशतेरष्टाविंशति संख्यकानां नक्षत्राणाममिजित्प्रमुखानां मध्ये 'अभिई णक्खत्ते किं देवयाए पश्नत्ते' अभिजिन्नामकं गणनया प्रथमं नक्षत्रं किं देवताकम् तत्र का देवता विद्यस्येति देवताकं प्रज्ञप्तम् - कथितम्, देवता स्वामी अविपतिरित्यर्थः यस्या देवताया स्तुष्टया नक्षत्र तृष्टं भवति यस्या देवताया अउष्ट्या चातुष्टं भवति नक्षत्रम् । देवता द्वारका निरूपण 'एएसिणं भंते! अट्ठावीसाए णक्खत्ताणं' टीकार्थ- गौतमस्वामिने इस सूत्र द्वारा प्रभु से ऐसा पूछा है - हे भदन्त ! जो आपने २८ नक्षत्र कहे हैं उनमें से जो पहिला अभिजित् नामका नक्षत्र है उस नक्षत्र का स्वामी - देवता कौन है ? नक्षत्र के देवता को तुष्टि होने से ही नक्षत्र तुष्ट हुआ और उसके देवता की अतुष्टि से नक्षत्र अतुष्ट हुआ माना जाता है। દેવતાદ્વારનુ' નિરૂપણ 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं' इत्यादि ટીકા-ગૌતમસ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવુ પૂછ્યું છે–ડે ભદત ! આપે જે ૨૮ નક્ષત્ર કહેલા છે તેમાંથી પહેલું અભિજિત્ નામનુ' નક્ષત્ર છે તે નક્ષત્રના સ્વામીદેવતા કેણુ છે? નક્ષત્રના દેવતાની તુષ્ટિ થવાથી જ નક્ષત્ર તુષ્ટ રહે છે અને એના દેવતાની અષ્ટશ્રી નક્ષત્રનું અતુષ્ટ થવુ માનવામાં આવે છે. આથી આજ અભિપ્રાયને લઇને અહી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy