SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२८ जम्बूछीपप्रज्ञप्तिसूत्रे ___टीका-'एएसिण भने' एतेषा मुपयुक सूत्रे कथितानाम् अहावीसाए णक्खत्तणं' अष्टाविंशते रष्टाविंशति संख्यकानां नक्षत्राणामभिजिदादीनां मध्ये 'कयरे णवत्ता' कतराणि कति संख्यकानि नक्षत्राणि 'जे णं सश' यानि खलु नक्षत्राणि सदा-सर्वकालम् 'चंदस्स दाहिणणं' चन्द्रस्य दक्षिणेन-दक्षिणत: 'जोगं जोएंति' दक्षिणस्यां व्यवस्थितानि योगं संबन्धं योजयन्ति अर्थात् सम्बन्धं कुर्वन्ति 'कयरे णक इचा' कलराणि नक्षत्राण 'जे णं सया' यानि खलु नक्षत्राणि सदा-सर्वस्मिन् काले 'चंदा उत्तरेणं जोगं जोएंति' चन्द्रस्योत्तरे उत्तरस्यां दिशि व्यवस्थितानि योगं योजयन्ति सम्म-धं कुर्वन्ति कयरे मकसत्ता' कतराणि नक्षत्राणि 'जेणं' यानि खलु 'चंदस्स दाहिणेगापि उसरेण वि पनदं वि चन्दस्य दक्षिणेनापि दक्षिणस्यामपि, उत्तरेणापि-उत्तरस्या मपि प्रमर्दमपि नक्षत्रविमानानि विभिद्य मध्ये गमनलक्षणम् योगं संबन्धं योजयन्ति-कुर्वन्ति- अर्थात् केगा नक्षत्रविमानानां मध्येन चन्द्रो. ऽगच्छत् गच्छति गमिष्यतीत्यर्थः तथा-'कयरे णखत्ता जेणं चंदरूप दाहिणेणं पि पमई पि जोगं जोएंति' कतराणि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेन-दक्षिणस्यामपि प्रमर्दसाए णक्खत्ताणं' हे भदन्त ! इन २८ नक्षत्रों के बीच में 'कपरे णखत्ता' कितने वे नक्षत्र 'जे णं सया चंदस्स दाहिणेणं जोगं जोएंति' ऐसे हैं जो सदा चन्द्र की दक्षिण दिशा में व्यवस्थित होते हुए उसके साथ सम्बन्ध करते हैं ? 'कयरे णवत्ता जे णं सया चंदस्स उत्तरेणं जोगं जोएंति' तथा कितने नक्षत्र ऐसे हैं जो सदा चन्द्र की उत्तर दिशा में व्यवस्थित होते हुए उसके साथ सम्बन्ध करते हैं ? 'कयरे णवत्ता जे णं चंदस्स दाहिणेण वि उत्तरेण वि पसदं चि जोगं जोएं ति' वे कितने नक्षत्र ऐसे है जो चन्द्रकी दक्षिण दिशा में भी चन्द्र की उत्तर दिशा में भी नक्षत्र विमानों को तोड फोड करके चन्द्र के साथ योग करते हैं ? अर्थात् किन नक्षत्र विमानों के बीच में से होकर चन्द्र की तरफ जाता है और जावेगा? 'कयरे णक्वत्ता जेणं चंदर दाहिणेणं वि पमई विजोगं जोएंति' जो चन्द्र की दक्षिण दिशा में भी नक्षत्र विमानों को तोड फोड करके भो चन्द्र के साथ णक्खत्ताणं 3 महन्त ! 241 243यावीस नक्षत्रानी क्यमा कवरे णक्खत्ता' या ते नक्षत्र जेणं सया चंदस्स दाहिणेणं जोगं जोएंति' है रे सहा द्रनी क्षिदिशामा ०५वस्थित थ तनो साथै सम्म ४२ छ ? 'कयरे णक्खत्ता जे णं सया चंदस्स उत्तरेणं जोगं जोएंति' તથા કેટલા નક્ષત્ર એવાં છે જે હમેશાં ચન્દ્રની ઉત્તરદિશામાં વ્યવસ્થિત થતાં થકા તેની साथै समय ४२ छ ? 'कयरे णखत्ता जे णं चं स्स दाहिणेण वि उत्तरेण वि पमदं विजोगं जोएंति' eai नक्षत्र वा छे २ यन्द्रनीक्षिण दिशामा ५५ यन्द्रनी उत्तम પણ નક્ષત્ર વિમાનેને તેડીફોડીને ચદ્રની સાથે એગ કરે છે? અર્થાત્ કયાં નક્ષત્ર विमानानी भ५मां ने यन्द्र त२६ जय छ अथवा नशे ? 'कयरे णक्खत्ता जेणं चंदास दाहिणेण वि जागं जोएंति' २ यन्द्रनी दक्षिण दिशामा ५ नक्षत्र विमानाने तोडीडीन. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy