________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २१ नक्षत्राधिकारनिरूपणम् तेणं बारस, तं जहा अभिई सवणो धगिट्ठा सयभिसया पुठवभवया उत्तरभद्दवया रेवई अस्सिणी भरणी पुत्वाफग्गुणी उत्तराफग्गुणी साई, तत्थ णं जे ते णक्खत्ता जे णं सया चंदस्स दाहिणओ वि उत्तरओ वि पमदंपिजोगं जोएंति ते णं सत्त, तं जहा कत्तिया रोहिणी पुणव्वसू मघा चित्ता विसाहा अणुराहा, तत्थ णं जे ते णक्खत्ता जे णं सया चंदस्स दहिणओ वि पापदं रिजोगं जोएंति, ताओ णं दुवे आसाढाओ सव्व बाहिरए मंडले जोगं जोएंसुश ३, तत्थ णं जे ते णवत्ते जे णं सया चंदस्त पसदं जोगं जोएइ सा णं एगा जेट्टात्ति ॥सू० २१॥ ___ छाया-एतेषां खलु भदन्त ! अष्टाविंशते नक्षत्राणां कतराणि नक्षत्राणि खलु सदा चन्द्रस्य दक्षिणेन योगं योनयन्ति, कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्योत्तरेण योगं योजयन्ति, कतराणि नक्षत्राणि यानि खलु चन्द्रः दक्षिणेनापि उतरेगापि प्रमर्दमपि योगं योजयन्ति, कतराणि नक्ष आणि यानि खलु सदा चन्द्रस्य दक्षिणेनापि प्रमदपि योग योजयन्ति, कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य प्रमर्द योग योजयन्ति ? गौतम ! एतेषां खलु अष्टाविंशते नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेन योग योजयन्ति तानि खलु षट्, तद्यथा-संस्थानम्, आर्द्रा पुष्यः ३, अश्लेषा ४, हस्त ५ तथैव मूलं च ६, वहिस्ताद् बाह्यमण्डलस्य पडेतानि नक्षत्राणि ।। तत्र खलु यानि तानि नक्षत्र णि यानि खलु सदा चन्द्रस्योत्तरेण योग योजयन्ति तानि खलु द्वादश तद्यथाअभिजित् श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी, साती १२ तत्र खलु यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमदमपि योगं योजयनि तानि खलु सप्त, तद्यथा-कृत्तिका १ रोहिणी २ पुनर्वसु ३ मघा ४ चित्रा ५ विशाख। ६ अनुराधा ७ । तत्र ये ते नक्षत्रे ये खलु सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि योगं योजयतः ते द्वे आषाढे सर्वबाह्ये मंडले योगमयुंक्ताम् योजयतः योजयिष्यतः, तत्र खलु यत् तत् नक्षत्रम् यत् खलु सदा चन्द्रस्य प्रमदं योगं योजयति, सा खलु एका ज्येष्ठेति । सू०२१।।
अब सूत्रकार प्रथमोद्दिष्ट योग द्वार का कथन करते हैं 'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं' टीकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है-'एएसिणं भंते ! अट्ठावी. હવે સૂત્રકાર પ્રથમેષ્ટિ યુગદ્વારનું કથન કરે છે'एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं' इत्यादि
-गौतमवामी प्रभुने मा प्रमाणे ५७यु छ-'एएसि णं भंते ' अट्ठावीसाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org