________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. २० संवत्सरादीनां आदित्यनिकरणम् ३१७ युगे प्रवर्तमाने एव सर्वे काल विशेषरूपाः सुपनापनादयः प्रतिपद्यन्ते युगे समाप्ते सति ते कालविशेषरूपाः सुपमादयः समाप्ता भानि, अपि च सकलज्योतिश्चार मूलस्य सूर्य दक्षिणायनस्य चन्द्रोत्तरायगस्य च युगपत् प्रवृत्ति युगस्यादावेव सोऽपि चन्द्रायणस्याभिजिद् योगः प्रथमप्तमये एव सूर्याषणस्य तु पुष्पस प्रयोविंशती पष्टि भागेषु व्यतीतेषु तेन सिद्धं युगस्यादित्यमिति । 'दक्खि माइया अयणा' दक्षिगादिके अयने तत्र दक्षिणायनं संवत्सरस्य प्रथमे पण्मासा स्वदादिर्ययो स्ते दक्षिणादिके अपने भवतः दक्षिणायनस्यादित्वं च युगप्रारम्भे प्रथमत एवं प्रवृत्तत्वात्, एतच्च सूर्यस्यायनापेक्षया ज्ञातव्यम्, चन्द्रस्यायनापेक्षयातु उत्तरायणस्यैवादित्वं वक्तव्यम्, यतो युगारम्भे चन्द्रस्योत्तरायणप्रवृत्तत्वादिति । 'पाउसाइया उऊ' प्रावृडादिका ऋतवः, तत्र प्रावृड् ऋतुः अषाढ श्रावण द्वयमासरूपात्मक आदिःप्रथमो
उत्तर-युगके प्रवर्तमान होने पर ही काल विशेष रूप जो सुषम सुषमादि हैं उनकी प्रवृत्ति होती हैं और युग की समाप्ति होने पर इनकी समाप्ति हो जाती है अपिच सकलज्योतिश्चारका मूल सूर्य दक्षिणायन की और चन्द्रोत्तरायन की ओर युगपत्प्रवृत्ति युग की आदि में ही होती है चन्द्रायण का अभिजित् योग प्रथन समय में ही होता है परन्तु सूर्यायण का पुष्य ६० भागों के व्यतीत होने पर २३ भागों में होता है इससे युग में आदितासिद्ध हो जाती है 'दक्षिणाझ्या अयणा' अयनों में सब से प्रथम अयन दक्षिणायन होता है अयन दोनों ६-६ मास के होते हैं जब युग का प्रारम्भ होता है तब दक्षिणा यन ही होता है यह जो कथन है वह सूर्यायन की अपेक्षा से है ऐसा समझना चाहिये क्योंकि चन्द्रायण की अपेक्षा उत्तरायण में ही आदिता कही गई है कारण कि युग के आरम्भ में चन्द्र का अयन उत्तर की ओर ही होता है 'पाऊसाइया ऊऊ' प्रावृट् आदि ६ ऋतु कही गई हैं इन मे आषाढ सावन दो मास
ઉત્તર-યુગ પ્રવર્તમાન થવાથી જ કાલવિશેષ રૂપ જે સુષમ સુષમાદિ છે તેમની પ્રવૃત્તિ થાય છે અને યુગની સમાપ્તિ થવાથી એમની સમાનિ થઈ જાય છે કે સકળ
તિશ્ચારિકનું મૂલ સૂર્ય દક્ષિાયની તરફ અને ચન્દ્રોત્તરાયણની તરફ યુગપભ્રવૃત્તિ યુગની આદિમાં જ થાય છે. ચન્દ્રાયણનો અભિજિત એગ પ્રથમ સમયમાં જ થાય છે પરતુ સૂર્યાયણનો પુષ્યના ૬ ભાગોના વ્યતીત થવાથી ૨૩ ભાગમાં થાય છે. આથી युशनी माहिती सिद्ध थ य छ 'दक्खिणाइया अयणा' मयनामा सथी प्रथम अयन દક્ષિણાયન હોય છે. અયન બંને ૬-૬ માસના હોય છે જ્યારે યુ નો પ્રારમ્ભ થાય છે ત્યારે દક્ષિણાયન જ થાય છે. આ જે કથન છે તે સૂર્યાયનની અપેક્ષાથી છે એમ સમજવું જોઈએ કારણ કે ચન્દ્રાયણની અપેક્ષા ઉત્તરાયણમાં જ આદિતા કહેવામાં આવી છે. કારણ है युगना याममा यन्द्रनु भयन उत्तर म थाय छे. 'पाउसाइया उउ' प्रावृद्ध આદિ છ ગાતુઓ કહેવામાં આવી છે એમાં અષાઢ શ્રાવણ બે માસ રૂપ પ્રવૃત્ ઋતુ હોય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org