________________
३००
जम्बूद्वीपप्रज्ञप्तिमा
तमा प्रतिपदात्रिः सुमात्रा द्वितीयाराः 'एलायच्चा जमोहरा' एलापत्या यशोधरा, एलापत्या तृतीयारात्रि यशोधरा चतुर्षीरात्रिः 'सोमणमा चेव सहा' सौमनसा चैव तथा, तथा सौमनसा पञ्चमीरात्रिः 'सिरिसंभूयाय बोद्धव्या' श्रीसंघूना व षष्ठीरात्रिः बोद्धव्या, : 'विजयाय वेजयंति' विजया च सप्तमीरात्रिः, वैजयन्ती अष्टमी गतिः 'जयंति अपराजिया य इच्छाय' जयन्ती अपराजिता वेच्छा च, तत्र जयन्ती नवमोशतिः, अपराजिता दशमीरात्रि: इच्छा एकादशीरात्रिः 'समाहारा चेत्र तहा' समाहारा च तथा समाहारा द्वादशीरात्रिः 'तेयाय तहा अइतेया' तेजा योदशीरात्रिः, अति तेजा श्चतुर्दशीरात्रि : 'देवाणंदा णिरई' देवानन्दा पञ्चदशी रात्रिः सैव निरती शब्देनापि कथ्यते 'रयणीणं णाधिज्जाई' रजनीना रात्री णामेतानि उपयुक्तानि नामधेयानि पञ्चदश अवन्ति । यथा अहोरात्राणां दिनरात्रि विभागेन नामान्तराणि कथितालि तथादिन लिथीनामपि संज्ञान्तराणि पूर्व कथितानीति । सम्प्रति और द्वितीया की रात्रि का नाम सुनक्षत्रा है 'एलाबच्चा, जसोहरा' एलापत्यतृतीया की रात्रि, यशोधरा-चतुर्थी की शनि, 'सोमणसा चेव तहा' सौमनसा पंचमी की रात्रि, 'सिरिसंभूया योद्धया' श्री संभूता--षष्ठी की रात्रि, 'विजया य वेजयंति' विजधा-मसभी को रात्रि, वैजयन्ती अष्टमी की रात्रि 'जयंति अपराजिया य इच्छा य' जयन्ती-नवमी की रात्रि, अपराजिता दशमी की रात्रि इच्छा एकादशी की रात्रि, 'समाहारा चेव तहा' समाहारा-बादशी की रात्रि, 'ते या य तहा अइतेया य' तेजा-त्रयोदशी को रात्रि, अतितेजा-चतुर्दशी की रात्रि 'देवाणंदा णिरई' और देवानन्दा-पञ्चदशी की रात्रि का नाम है देवानन्द का दूसरा नाम निरती भी है। रयणीणं णामधिज्जाई' इस प्रकार से ये १५ नाम पन्द्रह तिथियों को रात्रियों के हैं। जिस प्रकार अहोरातों के दिन रात के विभाग को लेकर नामान्तर कहे गये हैं उसी प्रकार से दिन की तिथियों के भी नामा रेभो 'उत्तमाय सुणखता थ' उत्तम', सुन, ५ मा प्रति५हानी त्रिनु नाम उत्तमा छ भने द्वितीया त्रिनु ना सुनाना छ. 'एलावच्चा, जसोहरा' सेवा५त्या तृती यानीरात्रि, सोधिर। तुभानीरात्रि, 'सोमणा चव तहा' सौमनसा पयमीनीति, 'सिरिसंभूयाय बोद्धव्या' श्री समू--४ीनी२:त्रि, 'विजया य जयंति' वि सन्तभीनीत्रि, वैश्य-11 माटभीनी रात्रि ‘मयंति अपराजिया य इच्छा य' यती नवभीनी रात्रि, अ५२ता न २१, ४२७ ४: शीना त्रि, 'समाहारा चेव तहा' समाः ।-दाशीनारात्री, 'तेया य तहा अइतेया य' ते यशानी रात्रि, मतिते यतुशानी रात्रि, 'देवाणंदाજિ અને દેવાનંદ-પંચદશીની રાત્રિનું નામ છે. દેવાનંદાનું બીજું નામ નિરતી પણ छ. 'रयणीणं णामधिज्जाई' . प्रो १५ नमी १५ तिथिमानी त्रिसाना छे. જેમ અહોરાતના દિન-રાતના વિભાગેને લઈને નામાન્તરે કહેવામાં આવેલા છે, તે પ્રમાણે જ દિવસની તિથિઓના પણ નામાન્તરે પહેલાં પ્રગટ કરવામાં આવેલા છે. હવે રાત્રિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org