SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १८ एकस्मिन्संवत्सरे माससंख्यानिरूपणम् २९९ नामन्तिम भागरूपाः प्रज्ञता:-कथिता इति प्रश्नः, भगवानाह-भोरमा' इत्यादि, 'गोयमा' हे गौतम ! ‘पण्गरमराई भो पन्नगाओ' पश्चदश-पञ्चदश संख्यकाः रात्रयो रजन्यः प्रज्ञप्ला:कथिता इति 'तं जहा' तद्यथा-'पडिवाराई जाय पण्णरसीराई' पतिपद्रात्रिर्यावत् पञ्चदशीरात्रिः अत्र यावत्पदेन द्वितीया सविस्तृतीया रात्रि श्चतुर्थी रात्रिः पञ्चमी रात्रिः षष्ठी रात्रिः सप्तमी रात्रि रष्टमी रात्रि नवमी रात्रि देशमी रात्रि रे कादशो रात्रि दिशी रात्रि स्त्रयोदशी रात्रि श्चतुर्दशीरात्रिश्च तासां ग्रहणं भवति, तथा च प्रतिपद्रात्रित आरभ्य पञ्चदशी रात्रि पर्यन्त पञ्चदशरात्रयो भवन्तीति । 'एयासिणं भंते ! पंवदसण्ड राईणं' एतासां पूर्वोक्तानां खलु भदन्त ! पञ्चदशरात्रीणाम् 'कइणामधे जा पनत्ता' कति-कियत्संख्यकानि नामधेयानि प्रज्ञप्तानि-कथितानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पण्ण रसनामधेजा पन्नत्ता' पश्चदशनामधेयानि प्रज्ञप्तानि-कथितानीति, तमेव पञ्चदशभेदं दर्श. यति - 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'उतमाय सुणखत्ता' उत्तमा च मुनक्षत्रा तत्रो. तिथि की वक्तव्यता का कथन करते हैं-'एकगमेगस्स णं भंते ! पक्खस्स कई राईओ पण्णत्ताओ' हे भदन्त ! एक एक पक्षमें कितनी रात्रियां होती कही गई हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पण्गरसराहओ पण्णत्ताओ' हे गौतम ! एक एक पक्ष में १५ रात्रियां होती कही गई है 'तं जहा' जैसे 'पडि. घाराई, जाव पण्णरसीराई, प्रतिपदारात्रि वित् पञ्चदशी रात्रि यहां यावत्पद से द्वितीयारात्रि तृतीयारात्रि चतुर्थीरात्रि, पंचमोरात्रि, षष्ठीरात्रि सप्तमीरात्रि अष्टमीरात्रि नवमीरात्रि, दशमीरात्रि एकादशीरात्रि, द्वादशीरात्रि, त्रयोदशीरात्रि, और चतुर्दशीरात्रि, इन शेषरात्रियों का ग्रहण हुआ है। इस प्रकार प्रतिपदा की रात्रि से लेकर पश्चदशी रात्रि तक १५ रात्रियां होती है 'एयासि णं भंते ! पंचदसण्हं राई णं कह णामधेना पण्णत्ता' हे भदन्त ! इन १५ रात्रियों के कितने नाम कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! पण्णरसणामधेज्जा पण्णत्ता' हे गौतम! १५ नाम कहे हैं-'सं जहा' जैसे-'उस. माय सुणवत्ताय' उसमा सुनक्षत्रा-इनमें प्रतिपदा की रात्रि का नाम उत्तमा है ये ५२मा सी विमा वाम माबी छ । मेन पाममा प्रमुडे ठे-'गोयमा ! पण्णरस राईओ पण्णताओगौतम-23 पक्षमा १५-१५त्रिपामा मावशी. 'तं जहा' र 'पडिया राई जाव पगरतीराई' प्रति५६:२॥त्रि यावत् ५५ शात्रि मही यावत् ५४थी द्वितीयात्रि, तृतीयात्रि,यतुथी त्रि, ५.यभी।त्रि, पत्रि, सभीति, अभीરાત્રિ, નવમીરાત્રી દશમીરાત્રી એકાદશીર ત્રી, દ્વાદશીરવિ, ત્રયે શરાત્રિ અને ચતુર્દશ રાત્રિ આટલી શેષ રાત્રિનું ગ્રહણ થયું છે. આ પ્રમાણે પ્રતિપદાની રાત્રિથી માંડીને પંચદશીરાત્રિ सुधी १५ ॥त्रियो थय छे. 'एयासि णं भंते ! पंचदसण्हं राईणं कइ णामधेज्जा पण्णता' ભવંત! એ ૧૫ રાત્રિના કેટલા નામ કહેવામાં આવેલા છે? જવાબમાં પ્રભુ કહે છે'गोयमा ! पण्णरसणामवेज्जा पण्णत्ता' गोतम ! १५ नाभा वामां मावा छे. 'तं जहा' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy