________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १८ एकस्मिन् संवत्सरे माससंख्यानिरूपणम् २९७ द्वादश:, शतपञ्जयस्त्रयोदशः, अग्वेिशम चतुर्दशः, उपशमः पञ्चदशः, पतानि दिवसानों नामधेयानि भवन्तीति भावः । एषां पञ्चदश दिवसानां पश्चदशतिथीदर्शयितमाह-'एएसिणं' इत्यादि, 'एसिणं भंते ! पण्णरमण्हं दिवसाणं' एतेषां खलु भदन्त ! पञ्चदशानां दिवसानाम् 'कइतिही पन्नत्ता' कति-डियत्संरयका स्तिथयः प्रज्ञप्ताः-कथिता इति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयम' हे गौतम ! 'पारसतिही पन्नत्ता' पञ्चदश संख्यका स्तिथयः प्रज्ञप्ताः-कथिता इति, 'तं जहा' तद्यथा-'नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी' नन्दा प्रथमा भद्रा द्वितीया जया तृतीया तुच्छा चतुर्थी तथा पूर्णा पञ्चमी सा च पूर्णापञ्चदश तिथ्यात्मकपक्षश्य पूरकत्वात् 'पुणरवि गंदे भद्दे गए तुम्छे पुणे पक्खस्स दसमी' पुनरपि नन्दापष्टी भद्रा सप्तमी, तश जमा अष्टमी तुझा नवनी पूर्णा, दशमी पक्षस्य पञ्चदशतिथ्यात्मकस्य पूरणात् 'पुनरविणंदे भद्दे जाए तुरळे पुण्णे पक्खस्स पण्णरसी' पुनरपि यह छठे दिनका नाम है इन्द्र मूभिषिक्त यह मातये दिन का नाम है सौमनस यह आठवें दिनका नाम है धनक्षम यह नौवे दिनका नाम है अर्थसिद्ध यह १० धे दिन का नाम है अभिजात यह ११ वे दिन का नाम है अत्यशन यह १२ वें दिनका नाम है, शतञ्जय यह १३ वे दिनका नाम है अग्निवेश्म यह १४ वे दिनका नाम है और उपशन यह १५ वें दिनका नाम है।
इन १५ दिनों की १५ तिथियों का कथन इसमें गौतमस्वामीने प्रभुओ से ऐसा पूछा है-'एएलिणं भंते ! पण्णरसण्हं दिवसाणं कइ तिही पन्नता भदन्त ! इन १५ दिनों की कितनी निधियां होती है ? इसके उत्तर में प्रभु कहते हैं-'गोधमा! पगार सतिही पन्नत्ता' हे गौतम! १५ तिथियां होती हैं। जहा' जैसे-'देगद्दे, जए, तुन्छे, पुण्णे, पक्खस्स पंचमी' नन्दा प्रथमा, भादा द्वितीया, जरा, तृतीया, तुच्छा चतुर्थी, पूर्णा पंचमी, पुनः नन्दा षष्ठी, भद्रा सप्तमी, जया अष्टमो, तुका मधनी, पूर्णा दशमी, पुनः દિવસનું નામ છે. અાશન, એ ૧૨ મા દિવસનું નામ એ. શતજયએ ૧૩ મા દિવસનું નામ છે અગ્નિવેશમ એ ૧૪ મા દિવસનું નામ છે. અને ઉપશમ એ ૧૫ મા દિવસનું નામ છે.
એ ૧૫ દિવસની ૧૫ તિથિઓનું કથન मां श्रीगौतमस्वामी प्रभुन थेवी शो प्रश्न या छ । 'एएसि ण भंते ! पण्णरसण्हं दिवसाण कइतिही पन्नत्ता' म ! १५ पिसी की तिथि ४ामा ५.पी छ ? मेन पासमा प्रभु ई छ.-'गोयमा ! 'पण्णरसतिही पन्नत्ता' गौतम ! १५ ति । डाय हे. 'तं जहा' है 'नंदे, हे, जए, तुच्छे, पुण्णे पाखरस, पंचमी' ही प्रथा , लद्र द्वितीया, या तृतीया, तुम्छ। यतु , ५ ५यमी, पुन: नन्ह। पी, भद्रा ससभी,
જ્યા અષ્ટમી, તુચ્છા નવમી, પૂર્ણાશગી, પુનઃ નન્દા એકાશી, ભદ્રા હાઇ શં, જ્યાં यशी, तुम्छ। यतुथी पू पयशी. 'एवं ते तिगुणा तिहिओ सचेसि दिवस.पं.दे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org