SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ जम्बूद्धीपप्राप्तिसूत्रे धेजा पत्ता' पञ्चदशनामधेयानि प्रज्ञप्तानि लोकोत्तरशास्त्रे कथितानि, 'तं जहा' तद्यथा'पुच्वंगे सिद्धमणोरमेय' पूर्वाङ्गः सिद्धमनोरमश्च 'तत्तो मनोहरे चेव' तृतीयो मनोहाचैत्र 'जसभद्देय जसपरे' यशोभद्रश्चैा यशोधरः 'सढे मुख्यकामसमिद्धेय' एष्ठः सर्वकामसमृद्धश्च 'इंदमुद्धाभिसित्तेय' इन्द्र मूर्धाभिषिक्तश्च 'सोमणस धगंजए य बोद्धव्वे' सौमसो धनञ्जयश्च बोधव्यौ ज्ञातव्य इत्यर्थः 'प्रत्थरिद्धे अभिजाए' अर्थसिद्धोऽभिजात : 'अञ्चलणे सांजर चेव' अत्यशनः शतञ्जयश्च 'अग्गिवेसे' उवसमे' अग्निवेश्म उपशमः दिवसाणं होति नामधेन्जा' एतानि दिवसानां नामधेयानि भवन्ति, तत्रपूर्वाङ्गः प्रथमः सिद्धमन रमो द्वितीयो, मनोहरस्तृतीयः यशोभद्र चतुर्यः, यशोधर पञ्चमः, सर्वकामसमृद्धः षष्ठः, इन्द्रमु(भिषिक्तः सप्तमः, सौमनसोऽष्टमः, धनञ्जयो नवमः, अर्थसिद्धो दशमः, अभिजात एकादशः, अत्यशनो कहते हैं-'गोयमा! पन्नरस नामघेज्जा पन्नत्ता' हे गौतम ! इन पन्द्रह दिनों के लोकोत्तर शास्त्र में १५ नाम कहे हैं 'तं जहा' जैसे-'पुच्वंगे, सिद्धमणोरमे य तत्तो मणोहरे चेव, जसभद्दे य जसघरे सटे सव्वकामसमिद्धेय । इंदमुद्धावसित्तेव सोमणस धणंजए य बोधवो अस्थसिद्ध अभिजाए अच्चमणे सयंजए चेव' (१) पूर्वाङ्ग (२) सिद्धमनोरम, (३) मनोहर, (४) यशोभद्र (५) यशोधर सर्वकामसमृद्ध, (७) इन्द्रमूर्धाभिषिक, (८) सौमनस (९) धनञ्जय, (१०) अर्थ सिद्ध (११) अभिजात (१२) अत्यशन (१३) शतञ्जय (१४) 'अग्गिवेसे उव समे' अग्निवेश्म एवं (१५) उपशम 'दिवसाणं होति नाम धेज्जा' इस तरह से ये नाम उन १५ दिनों के होते हैं। पूर्वाङ्ग यह प्रथम दिन का नाम है, मिद्धम नोरम यह दूसरे दिनका नाम है मनोहर यह तृतीय दिन का नाम है यशोभद्र यह चतुर्थ दिनका नाम है यशोधर यह पांचवें दिनका नाम है सर्वकाम समृद्ध पन्नरस नामधेजा पन्नाता' 3 गौतम ! ५४२ सिन! तर शसभा १५ नाम अपामा मासा है. 'तं जहा' रेम'पुव्वंगे, सिद्धमणोरमे य तत्तो मणोहरे चेव, जस भद्देय जसधरे सटे सव्वकामसमिद्धे य इंदमुद्धावसित्तेव सोमणस धणंजए य बोधव्यो अत्थसिद्धे अभिजाए अच्च सणे सयंजर चे' (१) ५ , (२) सिद्धमना२म, (3) भनाई२, (४) यशानद्र, (५) यश५२, (९) सामसमृद्ध, (७) ४न्द्र भूानिषित, (८) सौमनस, (6) धनय, (10) मसिद्ध, (११) अभिनत, (१२) सत्यशन, (13) शतय, (१४) 'अगिावेसे असमे' वेश्म तेभ (१५) ७५०म. 'दिवस णं होती नामधेज्जा' ॥ प्रभा मे नाभी ते १५ दिशेन। छे. पूर्वा ॥ ये प्रथम दिनु नाम છે. સિદમનરમ એ બીજા દિવસનું નામ છે. મને હર ત્રીજા દિવસનું નામ છે. યશભદ્ર આ ચતુ દિવસનું નામ છે. યશોધર આ પાંચમાં દિવસનું નામ છે. સર્વકામ સમૃદ્ધ આ છ દિવસનું નામ છે. ઈન્દ્રમૂર્ધાભિષિક્ત આ સાતમા દિવસનું નામ છે. સીમનમ આ આઠમા દિવસનું નામ છે. ધનંજય એ નવમા દિવસનું નામ છે. અર્થસિદ્ધ એ ૧૧ માં Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy