________________
अम्बूद्वीपप्रज्ञप्तिस्त्र यस्मिन् तं संवत्सरम 'कम्म' कर्माख्यम् 'भाइ' आहुः कथयन्ति महर्षय इति । सम्प्रति सौरं वर्ष दर्शयति-'पुढवीदगाणं' इत्यादि,
'पुढवी दगाणं च रसं पुप्फफलाणं च देइ आइयो । अप्पेण वि वासेणं सम्भं निफजए सस्सं' ॥४॥ (पृथिव्युदकानां च रसं पुष्पफलानां च ददात्यादित्यः ।
अल्पेनापि वर्षण सम्यग् निष्पधते सस्यम्) ॥४॥ इतिच्छाया । अस्यार्थस्तु 'पुढवीदगाणं च रसं पुप्फफलाणं च' पृथिव्युदकानां च रसं पुष्पफलानां च, तत्र पृथिव्या उदकस्य जलस्य तथा पुष्पाणां फलानो च रसम् 'आइच्चो' आदित्यः-सूर्यः 'देइ' ददाति, अर्थात् आदित्यनामकः संवत्सरः पृथिव्या उदकस्य फलपुष्पयोश्च रसं सर्प यति तथा; अप्पेणवि वासेगं' अल्पेन-स्तोकेनापि वर्षेण-वृष्टया 'सम्म सस्सं निप्फज्जए' सम्यग रूपेण सस्य धान्यममुरादिकं निष्पयते निष्पादयति, अयं भावः-यस्मिन् संवत्सरे पृथिवी तादृश जलसंपर्कादतिशयेन रसपती भवति तथा जलमपि परिणाम सुन्दररसविशिष्टं सत् परिणमति, तथा पुष्पाणां पङ्कजादीनां फलानां चाम्रपनसादीनां रसः प्रचुरतरो भवति, तथा स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्घा निष्पद्यते तमादित्यसंवत्सरं पूर्वमहर्षयः कथयन्ति इति॥ सम्प्रति अभिवतिसंवत्सरं दर्शयितुमाह-'आइच्चे' इत्यादि,
'आइच्चतेयतविया खणल दिवसा उऊपरिणमंति। पूरेइय णिण्णथले तमाहु अभिवद्धियं जाण' ॥५॥ पुढवी दगाणंच रसं पुप्फ फलाणंच देइ आइच्चो।
अप्पेण वि वासेणं सम्मं निफज्जए सस्तं ॥४॥ जिस संवत्सर में आदित्य पृथिवी को, उदक को और फल पुष्पों को रस देता है उस संवत्सर का नाम आदित्य संवत्सर है इस संवत्सर में थोडी सी भी वर्षा से अनाज की उत्पत्ति अच्छी हो जाती हैं।
आइच्चतेयतविया खणलवदिवसा उऊ परिणमति । पूरेइ पिण्णथले तमाहु अभिवद्धियं जाण ॥५॥ 'पुढवी दगाणंच रसं पुप्फफलाणं च देइ आइच्चो ।
अप्पेण वि वासेणं सम्मं निप्फज्जए सस्सम् ॥४॥ જે સંવત્સરમાં આદિત્ય પૃથિવીને, ઉદકને અને ફળ પુને રસ આપે છે, તે સંવત્સરનું નામ આદિત્ય સંવત્સર છે. આ સંવત્સરમાં મામૂલી વર્ષોથી પણ અનાજ ઉત્પન્ન થઈ જાય છે.
आइच्चतेयतविया खणलवदिवसा उऊ परिणमांत ।
पूरेइ णिण्णयले तमाहु अभिवद्धियं जाण ।।५।। જે સંવત્સરમાં સૂર્યના પ્રચંડ તાપથી ક્ષણ, લવ, અને દિવસ તપ્ત રહે છે અને જેમાં નિના
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org