________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सु. १३ संवत्सर भेद निरूपणम्
तथा बहूदकः बहूनि उदकानि जलानि यस्मिन् स तथा, इत्थं भूतं संवत्सरं महर्षयः चान्द्र चन्द्रसंबन्धिनं संवत्सरमाहुः - कथयन्ति चन्द्रानुरोधात्तु चान्द्रमिति कथयन्ति यतस्तत्रैव मासानां परिसमाप्तेः न मास सदृशनामक नक्षत्रानुरोधत इति । सम्प्रति कर्माख्यसंवत्सरं दर्शयति- 'विस' इत्यादि,
'विसमं पवालिो परिणमंति अणुऊसु दिति पुप्फफलं । वासन सम्म वास तमाहु संवच्छरं कम्मं' ||३|| इति ॥ (विषमं प्रवालिनः परिणमन्ति अनृतुषु ददति पुष्पफलम् ॥ वर्षे न वर्षति सम्यक् तमाहुः सम्वत्सरं कर्म || ३ || इतिच्छाया ।
अस्यार्थः- यस्मिन् कर्माख्यसंवत्सरे वनस्पतयो वृक्षाः 'विसमं' विषमं विषमकालम्, यो यस्य फलपुष्पदानसमयः तदतिरिक्तकालेऽपीत्यर्थः 'पवारिणो' प्रवालिनः 'परिणमंति' परिणमन्ति प्रवाला: पल्लवाङ्कुरा स्तदयुक्ततया परिणमन्ति-परिणामं प्राप्नुवन्ति, तथा'अणुऊसु दिति पुष्कफलं' अनृतुष्वपि ददति पुष्पफलम् तत्र अनृतुषु स्वस्व ऋत्वभावेऽपि फलं पुष्पं च ददति प्रयच्छन्ति वनस्पतयः, अकाले पल्लववान् अकाले पुष्पफलानि च धारयन्ति, तथा - 'वार्सन सम्मा' मेघः सम्यगुरूपेण वर्षे वृष्टिं न वर्षति न करोति है ऐसे संवत्सर को ऋषिजन चान्द्र संवत्सर कहते हैं क्योकि वहीं पर मासों की परि समाप्ति होती है।
'विसमं पवालिणो परिणमंति अणुऊसु दिति पुष्फफलं वासं न सम्मं वासह तमाहु संबच्छरं कम्मं ॥ ३ ॥
इस गाथा का अर्थ इस प्रकार से है - महर्षिजन उस संवत्सरको कर्म संवसर कहते हैं कि जिस संवत्सर में वृक्ष फल पुष्प आने के काल से भिन्न काल में भी फल पुष्प देते हैं - प्रवाल अङ्कुर आदि से युक्त नहीं होते हैं तात्पर्य यही हैं कि जिस संवत्सर में वृक्षादिक अकाल में पल्लवों से युक्त हों और अकाल में ही फलदायी हों तथा जिस में मेघ अच्छी तरह वर्षा न वरसावें
દાયક હોય છે, તેમજ પ્રભૂત જળરાશથી સમ્પન્ન હેાય છે, એવા સંવત્સરને ૠષિજને ચાન્દ્ર, સંવત્સર કહે છે, કેમકે ત્યાંજ માસેાની પરિસમાપ્તિ ડાય છે.
विसमं पवालिो परिणमंति अणुउसु दिति पुप्फफलं, वासं न सम्मं वासइ तमाहु संवच्छरं कम्मं ॥३॥
આ ગાથાને અર્થ આ પ્રમાણે છે-મહર્ષિ જના તે સવત્સરને ક્રમ" સાંવત્સર કહે છે કે જે સ'વત્સરમાં વૃક્ષ, ફળ, પુષ્પ આપવાના કાળથી ભિન્નકાળમાં પણ ફળ-પુષ્પ આપે છે. પ્રવાલ અંકુર વગેરેથી યુક્ત થતા નથી, તાત્ક આ પ્રમાણે છે કે જે સવત્સરમાં વૃક્ષાદિક અકાલમાં પલ્લવાથી યુક્ત થાય અને અકાળમાં ફળ પ્રદાન કરતા હાય તેમજ જેમાં મેશ્વા સારી રીતે વતા નથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org