SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १७ संवत्सरभेदानपणम् २७७ दक्षिणोत्तराभ्यामयनाभ्यां निष्पन्नः संवत्सर आदित्य संवत्तरः। प्रमाणप्रधानत्वात् अस्य संवत्सरस्य प्रमाणमित्यपिनाम भवति, इति, वर्षमानस्य मासप्रमाणाधीनत्वात् प्रथमतो मास प्रमाणं कथ्यते, तद्यथा-अत्र खलु चन्द्र चन्द्राभिवदित चन्द्राभिवर्द्धितनामक संवत्सर पञ्चकप्रमाणे युगे रात्रिंदिकरा शिः त्रिंशदधिकाष्टादशशतप्रमाणो भवति, कथमित्थं भवतीति चेदत्रोच्यते-अत्र खलु सूर्यस्य दक्षिण तरं वा अनं उपशीत्यधिकदिवसशतात्मकं भवति, एकस्मिन् युगे च पश्च दक्षिणायनानि एश्च वोत्तरायणानि, इति सर्वसंकलनया दशायनानि भवन्ति, ततः व्यशीत्यधिक दिवसशतम्, दशकेन गुण्यते ततो भवति यथोक्तो दिवसरा शिरिति, एवं प्रमाण दिवसराशि संस्थाप्य नक्षत्रचन्द्रऋत्यादि मासानां दिनानपनार्थ यथाक्रमं सप्तपष्टयेकवष्टिषष्टि द्वापष्टि लक्षणै र्भागहारै र्भागं हरेत् ततो यथोक्तं नक्षत्रादि मास चतुष्कगतदिन परिणामपागच्छति, तथाहि-युगदिनराशिः १८३ ० लक्षणः अन्य सप्तषष्टि युगे मासा इति सप्तषष्टया भागो ह्रियते यल्लब्धं तत् नक्षत्रमासप्रमाणम्, तथा अस्यैव युगदिनराशेः १८३० लक्षणस्य एस्पष्टियुगे ऋतुमासा इत्येकपट्या भागे हृते लब्धं तत् ऋतुमासमानम्, सर और सूर्य की गति से-दक्षिगान और उत्तरायण से-निष्पन्न संवत्सर आदित्य संवत्सर होता है यह संवत्सर प्रमाण प्रधान होता है इसलिये इसका नाम प्रमाण ऐसा कहा है वर्षका प्रमाण मास प्रमाण के आधीन होता है इस कारण अब हम भास के प्रमाण का कथन करते हैं-प्रथम चन्द्र संवत्सर रूप, द्वितीय चन्द्र संवत्सर रूप तृतीय अभिति संवत्सर रूप चतुर्थ चन्द्र संवत्सर रूप और पांचवें अभिवति संवत्सर रूप युग संवत्सर में रात्रि दिन की राशि का प्रमाण १८३० होता है यह प्रमाण कैसे होता है ? तो इस सम्बन्ध में स्पष्टी. करण इस प्रकार से है कि सूर्य का दक्षिणायन और उत्तरायण १८३ दिवस का होता है एक युग में ५ दक्षिणान और ५ उत्तरायण होते हैं दोनों अयनों का जोड १० आता है १८३ में १० का गुणा करने पर १८३० रात्रि दिन के प्रमाण કારણભૂત સંવત્સર હતુવન્સર અને સૂર્યની ગતિથી દક્ષિણાયન અને ઉત્તરાયણથી નિષ્પન્ન સંવત્સર આદિ ય સંવત્સર કહેવાય છે. આ સંવત્સર પ્રમાણે પ્રધાન હોય છે એટલા માટે આનું નામ પ્રમાણે આ પ્રમાણે કહેવામાં આવેલું છે. વર્ષનું પ્રમાણ માસ પ્રમાણને આધીન હોય છે. આથી હવે અમે માસના પ્રમાણનું કથન કરીએ છીએ-પ્રથમ ચન્દ્રસંવત્સરરૂપ, દ્વિતીય ચન્દ્રરંવારરૂપ અને પંચમ અભિવદ્ધિત સંવત્સરરૂ૫ યુગ સંવત્સરમાં રાત્રિ-દિવસની રારિનું પ્રમાણ ૧૮૩૦ હોય છે. આ પ્રમાણ કેવી રીતે થાય છે? તે આ સંબંધમાં આ પ્રમાણે સ્પષ્ટીકરણ છે કે સૂર્યનું દક્ષિણાયન અને ઉત્તરાયણ ૧૮૩ દિવસનું થાય છે. એક યુગમાં ૫ દક્ષિણાયન અને ૫ ઉત્તરાયણ હોય છે. અને અયનેને સરવાળો ૧૦ થાય છે. ૧૮૩ માં ૧૦ ને ગુણાકાર કરવાથી ૧૮૩૦ રાત્રિ-દિનના પ્રમાણની રાશિ સમ્પન્ન થઈ જાય છે. આ પ્રમાણુવાળી દિવસ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy