SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् युगेनापि तत्र युगं पञ्च संवत्सरमानम् तेनापि समामिलापो वक्तव्यः, अत्र युगेन सहातिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्तिः प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्तिरिति । 'वाससरण वि' वर्षयतेनापि अभिलापो वक्तव्यः 'वाससा स्सेण वि' वर्षसहस्रेणापि 'वाससयसहस्सेण वि' वर्षश सहस्रेणापि लक्षेगापि 'पुव्वंगेण वि' पूर्वाङ्गेनापि तत्र पूर्वाङ्गम् चतुरशीति वर्षलाप्रमाणम् 'पुव्वेण वि' पूर्वेणापि तत्र पूर्व पूर्वाङ्गमेव चतुरशी तिवर्षलक्षणितम् । एवं त्रुटताङ्गादारभ्य सागरोपमपर्यन्तेनापि सर्वत्रालापको भणितव्यः। 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जई' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणा मन्दरस्य दक्षिणभागे प्रथमा उत्सर्पिणी प्रतिपद्यते भवति 'तयाणं उत्तरद्धे वि पढमा ओसप्पिणी पडिवजई तदा खलु जम्बूद्वीपे मन्दर पर्वतस्योत्तरार्दै उत्तरभागेऽपि प्रथमा कहा गया है उसी प्रकार से संवत्सर के साथ भी अभिलाप कहलेना चाहिये 'जुएण वि' इसी प्रकार युग के साथ भी पंचसंवत्सरात्मक काल के साथ भी अभिलाप कहलेना चाहिये यहां युग के साथ अतिदेश के कथन से दक्षिण और उत्तर में उस युग की भी पूर्व समय मे और पूर्व पश्चिम में तदन्तर पुरो बर्ती समय में प्रतिपत्ति होती है ऐसा समझाया गया है 'बासप्तएण वि' इसी तरह से बर्ष शत के साथ भी 'वाससहस्सेण वि, वाससयसहस्सेण वि पुधङ्गण वि' वर्ष सहस्र के साथ भी लक्ष वर्ष के साथ भी, पूर्वाह्न के साथ भी पूर्वके साथ भी तथा त्रुटिताङ्ग से लेकर सागरोपम काल के साथ भी आलापक कहलेना चाहिये ८४ लाख पूर्वाङ्ग का एक पूर्वकाल होता है। 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जई अब गौतम स्वामीने प्रभु से ऐसा पूछा है-हे भदन्त ! जब जम्बूद्वीप नामके द्वीप में मन्दर पर्वत के दक्षिणार्ध में प्रथम उत्सर्पिणी होती है 'तयाणं उत्तरद्धे साथै ५ मा ४१ वा नये. 'जुएणवि' मा प्रभारी युसनी साथै पर पथ સંવત્સરાત્મકકાળની સાથે પણ અભિલાપ કહી લેવું જોઈએ. અહીં યુગની સાથે અતિદેશના કથનથી દક્ષિણ અને ઉત્તરમાં તે યુગની પણ પૂર્વ સમયમાં અને પૂર્વ-પશ્ચિમમાં તદનંતર પુરેવતી સમયમાં પ્રતિપત્તિ થાય છે, આ પ્રમાણે સમજાવવામાં આવ્યું છે. 'वाससएणवि' मा प्रभारी २ वर्ष शतनी साथे पर 'वाससहस्सेणवि, वाससयसहस्सेण वि पुव्वंगेण वि' १ सहसती साथे ५ सपना साथे पण, पूगिनी साथे पर, તેમજ ત્રુટિતાંગથી માંડીને સાગરોપમકાળની સાથે પણ આલાપક કહી લેવું જોઇએ. ८४ सम पूर्वाना र पूण डाय छे. 'जयाणं भंते! जंबुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जइ' हुवे गौतमवाभीमे प्रभुने मेवी रीते प्रश्न या ले કે હે ભત! જ્યારે જંબુદ્વિપ નામક દ્વીપમાં મંદર પર્વતના દક્ષિણાદ્ધમાં પ્રથમ ઉત્સર્પિણી डाय छे 'तयाणं उत्तरद्धे वि पढमा ओसप्पिणी पडिवज्जई' त्यारे २५१तन उत्तराभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy