SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जम्यूद्धीपप्रचप्तिसूत्रे लापका भणितव्याः समयावलिका आनतप्राणतस्तोकलयमुहूर्ताहोरात्रपक्षमासऋतुभिर्दशभिमेलयित्वा त्रिंशदालापका भवन्ति आलापप्रकारः स्वयमेवोहनीयः। 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे पढमे अयणे प'डरज्जइ' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे प्राममाघमयनं दक्षिणायनम् , श्रावणादित्वात्संवत्सरस्य प्रतिपद्यते-भवति 'जहाणं समएणं अभिलावो तहेव श्रयणेणा वि भाणियध्वो जाव अणंतरपच्छाकडसमयंसि पढमे अयणे पडिवणे भवई' यथा-येन प्रकारेण समयेन सह अभिलापो दर्शित स्तथैव-तेनैव प्रकारेणायनेनापि अभिछापो भणितव्यः, कियत्पर्यन्तं समयवत् अभिल:पो वक्तव्य सत्राह-'जाव' इत्यादि, यावत् अनन्तरपश्चात्कृतसमये प्रथममयनम्-दक्षिणायनं प्रतिपन्नं भवतीति । 'जहा अयणेणं अभिलावो तहा संक्च्छरेण वि भाणिययो' यथा-येन प्रकारेणायनेन अभिलापो भणित स्तथा तेन प्रकारेण संवत्सरेण द्वादशमासात्मकेन काललक्षणेनापि भणितव्यो वक्तव्यः । 'जुरणवि' ब्वा' इनके तीस आलापक भी कहना चाहिये समय आवलिका आन प्राण स्तोक लव मुहूत अहोरात्र पक्ष मास, और ऋतुये दश मिलाकर तीस आला. पक होते हैं। आलार प्रकार अपने आप बनालेना चाहिये । 'जयाणं भंते ! जंबु हीवे दीवे दाहिणद्धे पढमे अयणे पडिवज्जई' हे भदन्त ! जब जम्बूहीप नामके इस द्वीप मे दक्षिण दिग्भाग मे प्रथम अयन-दक्षिणायन होता है 'जहाणं समएणं अभिलायो तहेब अयणेगा वि मागियव्यो जाब अगंतर पच्छाकडसमयंसि पढमे अयणे पडिवण्णे भवई' तो जैसा समय के साथ अभिलाप दिखाया गया है उसी प्रकार से अयन के साथ भी अभिलाप यावत् अनन्तर कृत पश्चात् समय मे प्रथम अयन है यहां तक का सब कथन कहलेना चाहिये इसके उत्तर रूपमें हे गौतम! 'जहा अयणेणं अभिलावो तहा संबच्छरेण वि भाणियशे' जिस प्रकार अयन के साथ अभिलाप समय के अभिलाप के अनुसार कहने के लिये नमे. सन 'एएसिं तीसं आलावगा भाणियव्वा' अमनत्रीस साता। पर ही मे. समय, सा४ि , मान-पाय, स्तts, aq, भुत मडारा ५६, भास भने ઋતુ એ દસેને એકત્ર કરીને ત્રાસ આલાપ થાય છે. આલાપના પ્રકારે પિતાની મેળે જ मनावी . 'जयाणं भो ! जंबुद्दीवे दीवे दाहिणद्धे पढमे अयणे पडिवज्जइ' ભદંત! જયારે જંબૂઢીપ નામક આ દ્વીપમાં, દક્ષિણદિગ્યાગમાં પ્રથમ અયન-દક્ષિણાયન डाय छ -'जह णं समरणं अभिलावो तहेव अयणेणा वि भाणियवो जाव अणंतरपच्छाकड सनयंसि पढमे अागे पडिवणे भवई' तो २ प्रमाणे समयका साथै ममिan५ मतावामा આવ્યું છે તે પ્રમાણે જ અયનની સાથે પણ અભિલાપ યાવત્ અનંતરકૃત પશ્ચાત સમયમાં પ્રથમ અયન હોય છે. અહીં સુધીનું કથન કહી લેવું જોઈએ. તેના ઉત્તર રૂપમાં છે गौतम ! 'जहा अयणेणं अभिलागो तहा संपच्छरेण विभाणियव्वो' २ प्रमाणे भयननी साथे અમિલાપ સમયના અભિલા૫ મુજબ કહેવા માટે કહેવામાં આવેલ છે, તેમજ સંવત્સરની www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy