SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १६ सूर्यस्योदयास्तमननिरूपणम् तदा मेरोः पूर्वपश्चिम भागेऽष्टादशमुहूर्तप्रमागको दिवसो भवतीति, एवं प्रकारेण क्षेत्रपरावृत्या दिवसरात्रिप्रमाणविषये प्रश्नोत्तरवाक्यस्य समन्वयं कृत्वा सर्व सम्यग् ज्ञातव्यम् इति सामान्यतो दिवसरात्रिविभाग इति । अत्र खलु सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति एकोनविंशत्यधिकं च शतं मण्डलानां लवणसमुद्र पध्ये भवति, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डले तदाऽष्टादशमुहूर्त. प्रमाणको दिवसो भवति, यदा तु सर्वबाह्य मण्डले तदाऽष्टादशमुहूर्तप्रमाणको दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहकपष्टिभागाभ्यां दिवसस्य वृद्धौ यशीत्यधिकशततममण्डले षड् मुहूर्ता बद्धन्ते इत्येवं प्रकारेणाष्टादशमुहूर्त प्रमाको दिवस उत्कर्षतो भवति अत एव तदा द्वादशमुहूर्ता रात्रि भवति त्रिंशन्मुहूर्त्तमात्रप्रमाणकत्वादेवाहोरात्रस्य एषु यदा अष्टादशमुहूत्तों दिवस स्तदा द्वादशमुहूर्ता रात्रि यंदातु द्वादशमुहूत्तों दिवस स्तदाऽष्टदशहूर्ता रात्रि भवतीति । सम्प्रति-दिवसरात्र्योर्वृद्धिहासविषये प्रश्नयनाह-'जयाणं भंते' इत्यादि, 'जयाणं भंते ! जंबुद्दीवे दोवे' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे-सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'दाहिणद्धे अट्ठारस मुहुत्ताणंतरे दिवसे भवइ' ६क्षिणाः-मेरोः दक्षिणभागे अष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा खलु सर्वाभ्यन्तर मण्डलानन्तरे मण्डले सूर्ये भवति तदा मुहूर्तकषष्टि भागद्वयहीनोऽष्टादशमुहत्तों दिवसे भवति स चाष्टादशमुहदिनन्तरोअष्टादशमुहानन्तर इति कथ्यते इति । 'तयाणं उत्तरद्धे वि अट्ठारसमुहुत्ताणंतरे दिवसे भवइ' तदा खलु मन्दरपर्वतस्योत्तरार्द्ध-उत्तरभागेऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति 'जयाणं उत्त_ 'जयाणं मते ! जंबुद्दीवे दीवे' हे भदन्त ! जब इस जम्बूद्वीप नामके द्वीप में 'दाहिणद्धे अट्ठारस मुहुत्ता णं दिवसे भव' मेरु के दक्षिण भाग में अठारह मुहर्तानन्तर १८ मुहूर्त से कुछकम प्रमाण का दिवस होता है अर्थात् यहां जब सर्वाभ्यन्तर मंडल से अनन्तर मण्डल में सूर्य होता है जाता है तब एक मुहूर्त के ६१ भागों में से २ भाग हीन अठारह मुहूर्त का दिन होता है सो वही दीन अष्टादश मुहूर्त से अनन्तर होने के कारण अष्टादश मुहूर्त से कुछकम प्रमाण वाला होने के कारण अष्टादश मुहूर्तानन्तर कहा गया है 'तयाणं उत्तरद्धे वि अट्ठारसमुहुत्ताणतरे दिवसे भवई' तब मन्दर पर्वत के उत्तर दिग्भाग में भी १८ મુહૂર્તને દિવસ થાય છે. ત્યારે ૧૨ મુહૂર્તની રાત્રિ થાય છે. અને જ્યારે ૧૮ મહત્વની रात्रि थाय छे त्यारे १२ मुडूत नाहिस थाय छे. 'जयाणं भंते ! जंबुद्दीवे दीबे' मत! न्यारे 4 बी५ नाम दीपमा 'दाहिणद्धे अट्ठारस मुहुत्ताणंतरे दिवसे भवई' भेना દક્ષિણ ભાગમાં ૧૮ મુહૂર્તાનન્તર ૧૮ મુહૂર્ત કરતાં કંઈક કમ પ્રમાણને દિવસ થાય છે. એટલે કે અહીં જ્યારે સર્વાત્યંતરમંડળથી અનંતરમંડળમાં સૂર્ય ગતિ કરે છે ત્યારે એક મુહૂર્તના ૬૧ ભાગમાંથી ૨ ભાગહીન ૧૮ મુહૂર્તને દિવસ હોય છે. તે તેજ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy