________________
प्रकाशिका टीका-सप्तमवक्षस्कारः स. १६ सूर्यस्योदयास्तमननिरूपणम् २३१
टोका-'जंबुद्दीवेणं भंते ! दीवे सरिया' जम्बूद्वीपे खलु भदन्त ! द्वीपे सूर्यो प्राकृते द्विवचनाभावाद् बहुवचनप्रयोगः 'उदीणपाईण उग्गच्छ' उदी चीनप्राची। मुद्गत्य अत्र उदगेव उदी चीनम् उदीच्या सह प्रत्यासम्नत्वात् प्राचीनं च प्राच्यादिशया प्रत्यासन्नत्वात् उदीचीनप्राचीनं दिगन्तरं क्षेत्रदिगपेक्षया उत्तरपूर्वस्याम् ईशानकोणे इत्यर्थः उद्गत्य पूर्व विदेहक्षेत्रापेक्षयोदयं प्राप्य 'पाईणदाहिणं आगच्छति' प्राचीन दक्षिणमाच्छतः प्राचीन दक्षिणे दिगन्तरे पूर्वदक्षिणस्याम् आग्नेयकोणे इत्यर्थः आगत:-क्रमेणास्तं गच्छतः किमि त्यर्थः, अयं भावः- त्र खलु उद्गम नमस्तमयनं चन्द्रदृष्टपुरुषविरक्षया ज्ञातव्यम्, तथाहियेषां पुरुषागाम दृश्यो सन्तौ तौ सयौं दृश्यौ भवेताम् ते पुरुषा स्तयोः सूर्ययोरुदयं व्यहरन्ति, येषांतु पुरुषाणां दृश्यौ तौ अदृश्यो भवेतां ते पुरुषारतयोः सूर्ययोरस्तमयनं व्यवहरन्तीति
सूर्य के उदय और अस्तको लेकर अन्य कितनेक मिथ्याभिनिवेश वाले जन विरुद्ध प्ररूपणा करते हैं अतः उस विरुद्ध प्ररूपणा को ध्वस्त करने के लिये सूत्रकार १६ वें सूत्रमा कथन कर रहे हैं
"जंबुद्दीवेणं ते ! दीवे सूरिया उदीण पाईण मुग्गच्छ' इत्यादि टीकार्थ-इस में गौतमस्वामी ने प्रभुसे ऐसा पूछा है-हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में दो ' सूर्य 'उदोणपाईणं उग्गच्छ' ईशान दिशा में उदित होकर -पूर्व विदेह क्षेत्र की अपेक्षा उदय को प्राप्त होकर 'पाईण दाहिणं आग छति' अग्नेय कोण में आते हैं क्या ? क्रमशः अस्त होते हैं क्या? तात्पर्य यह है कि उदय और अस्त दृष्टा पुरुषो की अपेक्षा जानना चाहिये इसका स्पष्टीकरण इस प्रकार से है-जिन पुरुषों को अदृश्य हुए वे सूर्य दृश्य हो जाते हैं
સૂર્યના ઉદય તેમજ અસ્તને લઈને બીજા કેટલાક મિથ્યાભિનિવેશવાળા લોકો વિરુદ્ધ પ્રરૂપણ કરે છે, એથી તે વિરુદ્ધ પ્રરૂપણને ધાસ્ત કરવા માટે સૂત્રકાર ૧૬ મા સૂત્રનું ४थन ४२ छ-'जंबुद्दीवेणं भंते ! दीवे सूरिया उदीण पाईण मुग्गच्छ' इत्यादि
ટીકાળું—આ માં ગૌતમસામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે. હે ભદંત ! આ दी५ नाम दीपम मे सूर्या 'उदीणपाईणं उग्गच्छ' शान हिशामा महत थ७२-विहेड क्षेत्रनी अपेक्षाये हयने प्रास ५४ने 'पाईणदाहिणं आगच्छंति' शु આગ્નેય કાણમાં આવે છે? શું કમશઃ અરત થાય છે ? આનું તાત્પર્ય આ પ્રમાણે છે કે ઉદય અને અસ્ત દષ્ટા પુરુષોની અપેક્ષાએ જણવા જોઈએ. આનું સ્પષ્ટીકરણ આ પ્રમાણે છે-જે પુરુષને અદશ્ય થયેલા તે સૂર્યો દશ્યમાન થઈ જાય છે. તે પુરુષે । 'प्राकृत में द्विवचन नहीं होता है इसलिये मूल में 'सूरिया' ऐसे बहुवचनका प्रयोग किया गया है।
१ प्रतिभा द्विवयन नथी, मेथी भूभा 'सूरिया' २॥ प्रमाणे मधुपयनन। प्रयोग કરવામાં આવેલ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org