SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३. जम्मवीपमालिसा विचारः कृतो नवा गति प्ररूपगमेव कृतम्, तार काणामपि अवस्थितमण्डलकत्वात् चन्द्रादिभिः सह योगाभावचिन्तनाच न मण्डलादिप्ररूप कृतमिति पञ्चदशसूत्रम् ॥ सू० १५॥ सम्प्रति-सूर्यस्योदयास्तमयने अधिकृत्य बहवो मिथ्याभिनिविष्ट दृष्टयो विप्रतिपद्यन्ते तेषां तो विप्रतिपत्रां बुद्धिं व्यपोहितु प्रश्नमाह 'जंबुद्दीवे' इत्यादि । मूलम्-जंबुद्दीवे णं भंते ! दीवे सूरिया उदीणपाईणमुग्गच्छ पाईण दाहिशमागच्छंति १ पाईण दाहिणमुगच्छ दाहिण पडीणं आगच्छंति२ दाहिणपडीणमुग्गच्छ पड़ीण उदीणमागच्छंति ३ पडीण उदीणमुग्गच्छ उदीण पाईणमागच्छंति४, हंता गोयमा ! जहा पंचमसए पढमे उसे जाव णेवथि उस्सप्पिणी अवट्टिएणं तत्थ काले पन्नत्ते समणाउसो ! इच्चेसा जंबुद्दीवपण्णत्ती सूरपण्णत्ती वत्थुसमासेणं संम्मत्तं भवइ, 'जंबुद्दीवेणं भंते ! दीवे चंदिमा उदीगपाईणं उग्गच्छ पाईणदाहिण मागच्छंति जहा सूरवत्तव्वया जहा पंचमसयस्त दसमे उद्देसे जाव अवट्रिएणं तत्थ काले पन्नत्ते समजाउसो! इच्चेसा जंबुद्दीवपण्णत्ती वत्थु समासेणं संमत्ता भवइत्ति ॥सू० १६॥ छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे सूयौं उदीचीन प्राचीन मुद्गत्य दक्षिणप्राचीन मागच्छतः १ प्राचीनदक्षिणाद्गत्य दक्षिणप्रतीचीनमागच्छतः २ दक्षिणप्रतीचीन मदगत्य प्रतीचीनोदीचीनमागच्छेतः ३, प्रतीचीनोदीचीनमुद्गत्योदीचीनप्राचीन मागच्छतः४, हन्त, गौतम ! यथा पञ्चमशतके प्रथमे उद्देशे यावन्नवास्ति उत्सर्पिणो खलु तत्र कालः प्रज्ञप्तः श्रमणायुष्न् ! इत्येषा जम्बूद्वीपप्रज्ञप्तिः सूर्यप्रज्ञप्तिः वस्तु समासेन समाप्तं भवति । जम्बूद्वीपे खलु भदन्त ! द्वीपे चन्द्रौ उदीचीनप्राचीन मुद्गत्य प्राचीनदक्षिणमागच्छतः यथा सूर्यवक्तव्यता यथा पञ्चमशतकस्य दशमे उदेशे यावदनवस्थितः खलु काल: प्रज्ञप्तः श्रमणायुष्मन् ! इत्येषा जम्बूद्वीप प्रज्ञप्तिः वस्तु समासेन समाप्तं भवति ॥ सू०१६ ॥ सम्बन्ध में मंडलादि का विचार करने में नहीं आया है । और न उनकी गति की ही प्ररूपणा की गई है । तथा जो तारक है वे अवस्थित मण्डलवाले हैं इसलिये और चन्द्रादिको के साथ इनके योग के अभाव का चिन्तन किया गया है इसलिये इनके भी मंडलादिको प्ररूपणा नहीं की गई है। ॥१५॥ મંડળદિને વિચાર કરવામાં આવ્યું નથી. તથા તેમની ગતિની પ્રરૂપણ પણ કરવામાં આવી નથી. તથા જે તારાઓ છે, તે અવસ્થિત મંડળવાળા છે. એથી અને ચન્દ્રાદિકની સાથે એમના ગના અભાવનું ચિંતન કરવામાં આવ્યું છે. એથી એમના મંડળાદિકનું પણ નિરૂપણ કરવામાં આવ્યું નથી. સૂ૦ ૧પા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy