________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम्
सम्प्रति-सर्वबाह्यमण्डलनक्षत्रस्याबाधां प्रष्टुमाह-'जंबुद्दीवे णं' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वोपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पवयस्स' मन्दरस्य-मेरुनामकपर्वतस्य 'केवइयाए अबाहाए' कियत्या-कियत्प्रमाणकयाऽवाधया 'सबबाहिरए णक्खत्तमंडले पभने' सर्वबाह्य नक्षत्रमण्डलं यतः परमन्यन्दाद्यं न भवेत् ताह सर्वचालनक्षत्रमण्डलं प्राप्तं कथितमिति प्रश्नः, भगवानाह-'गोरमा' इत्यादि, 'गोयमा' हे गौतम ! 'पणयालीसं जोयणसहस्साई' पश्चचवारिंशद् योजनसहस्राणि 'तिम्णिय तीसे जोयणसए' त्रीणि च त्रिंशद योजनशतानि त्रिशदधिकानि त्रीणि योजनशतानीत्यर्थः 'अवाहाए सबहिरए णखत्तमंडले पमते' एतावत्प्रमाणक पाऽवाध्या सर्वचायं नक्ष मण्डसं प्रज्ञप्तं कथितम्, पश्चचत्वारिंशद् योजनसत्राणि त्रिंशदधिशानि त्रीणि योजनशतानि एता. बत्प्रमाणकाबाधया सवेव ह्य नक्षत्रमण्डलं भरतीति अशा निरूपणनामकं पञ्चमं द्वारम् ५॥
सम्प्रति-एतेषामेव:भ्यन्तरादि नक्षत्रमण्डलानामायामादि निरूपणार्थ प्रश्नय नाह'सबभतरे णं' इत्यादि, 'सम्भंतरेणं भंते ! णक्खत्तमंडले' सर्वाभ्यन्तरं खलु भदन्त ! नक्षत्रमण्डलम् 'केवइयं आयामविक्खंभेणं केवश्यं परिक्खेवेणं पन्नत्ते' कियदायामविष्कम्भाऐसा पूछा है-'जबुद्दीवेणं भंते ! दीवे मंदपव्वयस्स केवइयाए अथाहाए सबबाहिरए णक्खत्तम डले पनत्ते' हे भदन्त ! इस जम्बूद्धीप नामके द्वीप में स्थित जो सुमेरु पर्वत हैं उसकी कितनी अबाधा से अर्थात् उस से कितनी दूर-सर्वबाद्य नक्षत्र मण्डल जिससे परे और कोइ याय न हो ऐसा नक्षत्र मण्डल-कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पणयालीसं जोयणसहस्साई तिष्णिय तीसे जोयणसए सव्वयाहिरए णक्खत्तमंडले पण्णसे' हे गौतम ! सुमेरु पर्वत से सर्वबाहय नक्षत्र मंडल ४५३३० योजन दूर कहा गया है।
अभ्यन्तरादि नक्षत्र मण्डल के आयामादि का निरूपण इस में गौतमस्वामी ने प्रभु से ऐसा पूछा है-'सबभंतरेणं भंते ! णखत्त मंडले केवइयं आयामविक खभेणं केवड्यं परिक्खेवेणं पन्नते' हे भदन्त ! सर्वाभ्यः मंदरपब्वयस्स घेवइयाए अबाहाए सव्यबःहिरए णक्खत्तमडले पन्नत्ते' र महत ! ॥ જંબૂઢીપ નામક દ્વીપમાં સિથત જે સુમેરુપર્વત છે. તેની કેટલી અબાધાથી એટલે કે તેનાથી કેટલે દૂર સર્વબાહ્ય નક્ષત્રમંડળ-જેનાથી પર અન્ય કોઈ બાહ્ય હેય નહિ એવું नक्षत्र -४ाम मावेस छ ? माना मा प्रभु ४३ छे-'गोयमा ! पणयालीसं जोयणसहस्साई तिण्णि य तीसे जोयणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते' ३ ગૌતમ! સુમેરુ પર્વતથી સર્વબાહ્ય નક્ષત્રમંડળ ૪૫૩૩૦ એજન દૂર કહેવામાં આવેલ છે.
અભ્યન્તરાદિ નક્ષત્રમંડળના આયામાદિનું નિરૂપણ – ___सामा गोतसाभीय प्रभुने मेवी रीते प्रश्न या छ-'सव्वभंतरेणं भंते ! णक्खत्तमडले केवयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ते' 5 मत ! साक्ष्यत२ नक्षत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org