________________
२०६
अम्बूद्वीपप्रतिस्त्र सम्प्रति एषामेव मेरुपर्वतमवधीकृत्यावाधां दर्शयितुमाह-'जंबुद्दीवेणं इत्यादि, 'जंबु दीवेणं भंने ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे द्वीपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्वयस्स' मन्दरस्य-मेरुनामकस्य पर्वतस्य 'केवइयाए अबाहार कियत्या-कियत्प्रमाणकया अबाधया 'सव्वभंतरे णक्खत्तमंडले पन्नत्ते' सर्वाभ्यन्तरम्-सर्वमण्डलापेक्षया अभ्यन्तरवत्ति नक्षत्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहस्साई चतुश्चखारिंशद् योजनसहस्राणि 'अट्ठयवी से जोयणसए' अष्टौ च विंशति योजनशतानि विंशत्यधिकानि अष्टौ योजनशतानीत्यर्थः 'अबाहाए सबभंतरे णखत्तमंडले पमत्ते' भवाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तं कथितम्, चतुश्चत्वारिंशद् योजनसहस्त्राणि विंशत्यधिकानि अष्टौ योजनशतानि एतावत्प्रमाणकाबाधया मेरुपर्वतमवधी. कृत्य सर्वाभ्यन्तरं नक्षत्रसण्डलं कथितमिति भावः । अत्रत्योपपत्ति यथा सूर्यमण्डलाधिकारे प्रदर्शिता तयैवात्रापि ज्ञातव्या विस्तरभयानात्र पुनरावर्त्यते इति । पूछा है-'जंबुद्दीवेणं ते' ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्वभतरे णखत्तमंडले पण्णत्ते' हे भदन्त ! इस जम्बुद्धीप नाम के द्वीप में स्थित सुमेरु पर्वत से सर्वाभ्यन्तर सर्वमडलों की अपेक्षा अभ्यन्तर मंडल मे स्थित नक्षत्र मंडल कितना दूर है ? इसके उत्तर में प्रभु कहते हैं -'गोयमा ! चोया. ली जोयणसहस्साई अट्ठय वीसे जोयणसए अबाहाए सव्वभंतरे णक्खत्तमंडले पनत्ते' हे गौतम! सुमेरु से चवालीस हजार आठसौ वीस योजन दूर सर्वाभ्यन्तर नक्षत्र मंडल है। इस सम्बन्ध में स्पष्टीकरण सूर्य मण्डलाधिकार में जैसा किया जा चुका है-वैसा ही वह यहां पर भी जानलेना चाहिये हम विस्तार हो जाने के भय से उसे यहां पुनःप्रकट नहीं कर रहे हैं।
सर्वबाह्य नक्षत्र मंडल की अबाधा का कथन-इस में गौतमस्वामी ने प्रभु से આની મેથી અબાધા કેટલી છે? આનું કથન–આમાં ગૌતમસ્વામીએ પ્રભુને આ જાતને प्रश्न छ 'जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए सव्वभंतरे णक्खत्तमंडले पण्णत्ते' Ra! | दीप नाम दीपम स्थित सुमेरपतिथी સર્વવ્યંતર સર્વમંડળની અપેક્ષાએ અત્યંતરમંડળમાં સ્થિત નક્ષત્રમંડળ કેટલા દૂર પર स्थित छ ? आना नाममा प्रभु ४३ छ-'गोयमा ! चोयालीसं जोयणसहस्साइं अट्ठय वीसे जोयणसए अबाहाए सव्वभंतरे णक्खत्तमंडले पन्नत्ते' हे गौतम ! सुभेथी ४४ ७२ ૮ મે ૨૦ એજન દૂર સર્વાત્યંતર નક્ષત્રમંડળ છે. આ સંબંધમાં સ્પષ્ટીકરણ સૂર્યમંડળાધિકારમાં જે પ્રમાણે કરવામાં આવ્યું છે, તેવું જ અત્રે પણ સમજી લેવું જોઈએ. વિસ્તારભયથી અત્રે પુનઃ સ્પષ્ટીકરણ કરતા નથી.
સર્વબાહ્ય નક્ષત્રમંડળની અબાધા-કથન भामा गौतमस्वाभीसे प्रभुने मेवी रीत प्रश्न छ 'जंबुद्दीवे णं भंते ! दीवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org