________________
२०.
जम्बूसपप्रज्ञप्तिसूत्रे शेषाधिकानि परिक्षेपेण प्रज्ञप्तम् सर्वबाचं खलु भदन्त ! नक्षत्रमण्डलं कियदायामविष्कम्भेण कियता परिक्षेपेण प्रज्ञप्तम् ? गौतम! एकं योजनशतसहस्रं षट् च षष्टि योजनशतानि आयामविष्कम्भेण, त्रीणि च योजनशतसहस्राणि अष्टादश च सहस्राणि त्रीणि च पञ्चदशो. त्तराणि योजनशतानि परिक्षेपेग । यदा खलु भदन्त ! नक्षत्रं सर्वाभ्यन्तरमण्डल मुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तन कियन्त क्षेत्रं गच्छति ? गौतम ! पश्चयोजनलहस्राणि द्वे च पञ्चषष्टियोजनशते अष्टादश च भाग सहस्राणि द्वे च त्रिषष्टि भागशते गच्छति, मण्डल मेकविंशत्या भागसहौः नवभिश्च शष्टयाशते श्छित्वा । यदा खलु भदन्त ! नक्षत्रं सर्ववाह मण्डमुपसंक्रम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ? गौतम ! पश्च. योजनसहस्राणि त्रीणि च एकोनविंशति योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्टि भागशतानि गच्छति, मण्डलमेकविंशत्या भागमौः नवभिश्च षष्टयाशतै शित्वा, एतानि खलु भदन्त ! अष्टौ नक्षत्रण्डलानि कतिभिश्चन्द्रमण्डलैः समवतरन्ति ? गौतम ! अष्टभिश्चन्द्रमण्डलैः समवतरन्ति, तद्यथा प्रथमे चन्द्रमण्डले तृतीये षष्ठे सप्तमे अष्टमे दशमे एकादशे पञ्चदशे एकैकेन भदन्त ! मुहूर्तेन कियन्ति भागशनानि गच्छति ? गौतम ! यद् यन्मण्डलमुपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्य सप्तदशाष्टषष्टिभागशतानि गच्छति, मण्डलं शतसहरष्ट नवत्या च शतै श्छित्वेति । एकैकेन भदन्त ! मुहतेन सूर्य: फियन्ति भागशतानि गच्छति ? गौतम ! यद् यन्मण्डलमुपसंक्रम्य चारं चरति तस्य तस्य तस्य मण्डलपरिक्षेपस्याष्टादश त्रिंशद्भागशतानि गच्छति, मण्डलं शतसहस्रैरष्टनवत्या च सतै छित्वा एकैकेन खलु भदन्त ! मुहूर्तेन नक्षत्रं शियन्ति भागशतानि गच्छति ? गौतम ! यद यमण्डलप्नुपसंक्रम्य चारं चरति तस्य तस्य मण्डलपरिक्षेपस्याष्टादश पञ्चत्रिंशद्भाग शतानि गच्छति, मण्डलं च शतसहस्रेणाप्टनरत्या च शतै शित्वेति । सू. १५॥
टीका-'कइ णं भंते ! णखत्तमंडला एनत्ता' कति खलु भदन्त ! नक्षत्रमण्डलानि प्रज्ञप्तानि हे भदन्त ! कति-किय संख्याकानि नक्षत्रमण्डलानि प्रज्ञतानि कथितानीति नक्षत्र म डलसंख्या विषयकः प्रश्नः, भगवानाद-गोयमा' इत्यादि. 'पोयमा' हे गौतम ! 'अट्ठ णक्खत्तमंडला पनत्ता' अष्टौ नक्षत्रमण्डलानि प्रज्ञतानि-कथितानि, यद्यपि अष्टाविंशति
'कइणं भंते ! णक्खत्तमंडला पन्नत्ता' इत्यादि टीकार्थ-गौतमस्वामी ने प्रभु से ऐसा पूछा है-'कइणं भंते ! णक्खत्तमंडला पन्नत्ता' हे भदन्त ! नक्षत्र मंडल कितने कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं
'गोयमा ! अट्ट पक्खत्तमंडला पण्णत्ता' हे गौतम ! नक्षत्र मंडल आठ कहे गये हैं। यधपि नक्षत्र २८ है और इनके प्रत्येक १-१ मंडल होने से २८ मंडल
'कइणं भंते ! णखत्तमंडला पन्नत्ता' इत्यादि
Ast-गौतभस्वामी प्रभुन २ गतना प्रश्नध्य छ-'कइणं भंते ! णक्खत्तम डला નિત્તા હે ભદંત નક્ષત્રમંડળે કેટલા કહેવામાં આવેલા છે ? એના જવાબમાં પ્રભુ કહે છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org