________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकार निरूपणम्
१९९
सत्तमे अट्ठमे दशमे इक्कारसमे पण्णरसमे । एगमेगेणं भंते! मुहुत्तेणं केवइयाई भागस्याहिं गच्छ ? गोयमा ! जं जं मंडलं उवसंकमित्ता वारं चरइ तस्स तरूप मंडल परिक्खेवरस सत्तरस अ अट्ठसट्टे भागसए गच्छइ, मंडलं सयसहस्सेणं अट्ठाणउईए य सएहिं छेत्ता इति । एगमेगेणं भंते ! मुहुत्तेणं सूरिए केवइयाई भागसयाई गच्छ गोयमा ! जं जं मंडलं उवसंकभित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स अट्ठारसतीसे भागसए गच्छइ, मंडलं सयसहस्सेहिं अट्ठा
उतीए य सएहिं छेत्ता । एगनेगेणं भंते! मुहुत्तेणं णक्खते केवयाई भागसयाई गच्छइ ? गोयमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ, तस्स तस्स मंडल परिकखेवस्स अट्ठारस पणतीसे भागसए गच्छइ मंडलं सयस हस्सेणं अद्वाणउईए य सएहिं छेत्ता । सू० १५॥
छाया कति खलु भदन्त ! नक्षत्रमण्डलानि प्रज्ञप्तानि ? गौतम ! अष्टौ नक्षत्रमण्डलानि प्रज्ञप्तानि १ । जम्बूद्वीपे द्वीपे कियदवगाह्य क्रियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ? गौतम ! जम्बूद्वीपे द्वीपे अशीतं योजनशतमवगाह्य, अत्र द्वे नक्षमण्डले प्रज्ञप्ते । लवणे खलु भदन्त ! समुद्रे कियगा किन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ? गौतम ! लवणे समुद्रे त्रीणि त्रिंशद योजनशतानि अवगाह्यात्र खलु षण्णत्रमण्डलानि प्रज्ञप्तानि । एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवण समुद्रे चाष्टौ नक्षत्रमण्डलानि च भवन्तीत्याख्यातम् २ | सर्वाभ्यन्तरात् खलु भदन्त ! नक्षत्रमण्डलात् कियत्या अवाधया सर्व वाह्य नक्षत्रमण्डलं प्रज्ञप्तम् ? गौतम ! पञ्चदशोत्तराणि योजनशतानि अबाधया सर्वत्र हा नक्षत्रमण्डलं प्रज्ञप्तमिति नक्षत्र मण्डलस्य खलु भदन्त ! नक्षत्रमण्डलस्य चैतत् खलु कित्या अन्तरं प्रज्ञतम् गौतम ! द्वे योजने नक्षत्रमण्डलस्य चावाया अन्तरं प्रज्ञतम् ३ | नक्षत्रमण्डलं खलु भदन्त ! कियदायामविष्कम्भेण कियता परेक्षेपेण कियता बाल्येन च प्रज्ञप्तम् ? गौतम ! गव्यूतमायामविष्कम्भेण तत् त्रिगुणं सविशेषं परिक्षेपेण, अर्द्धगव्यूतं बाहल्येन प्रज्ञप्तम् ४ । जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अवाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम् ? गौतम ! चतुश्चत्वारिंशद् योजनसह - स्राणि अष्टौ च विंशति योजनशतानि अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तमिति । जम्बूद्वीपे खलु भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अवघिया सर्व बाह्य नक्षत्रम०डलम् प्रज्ञप्तम् ? गौतम ! पञ्चत्वारिंशद्योनन्सहस्राणि त्रीणि च त्रिंशद् योजनशतानि अबाधया सर्व बाह्य नक्षत्रमण्डल ं प्रज्ञप्तम् ६ । सर्वाभ्यन्तरं नक्षत्रमण्डलं कियदायामविष्कम्भेण कियता परिक्षेपेण ज्ञम् ? गौतम ! नवनवर्ति योजनसहस्राणि षट् च चत्वारिंशद् योजनशतानि आयामविष्कम्भेण त्रीणि च योजनशतसहस्राणि पञ्चदश सहस्राणि एकोननवतिं च योजनानि किञ्चिद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org