________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १५ नक्षत्राधिकारनिरूपणम् स्थायिना मष्टाविशते नक्षत्राणां परस्परमन्दनिरूपणा ३, नक्षत्रविमानानामायामादि निरूपणा ४, नक्षत्रमण्डलानां मेरुतोऽआधानिरूपणा ५, तेषामेवायामादि निरूपणा ६, मुहूर्तगतिप्रमाणनिरूपणा ७, नक्षत्रमण्डलानां चन्द्रमण्डले सवारनिरूपणा ८, तत्राष्टसु द्वारेषु मण्डलसंख्या प्ररूपणां प्रश्नयन्नाह कद णं भंते' इत्यादि ।
मूलम्-कइ णं भंते णक्खत्तमंडला पन्नत्ता ? गोयमा! अट्ठणक्ख त्तमंडला पन्नत्ता,१ । जंबुद्दीवे दीवे केवइयं ओगाहिता केवइया णक्खत्तमंडला पन्नत्ता ? गोयमा ! जंबुद्दीचे दीवे असीयं जोयणसयं ओगाहित्ता एस्थ णं दो णक्खत्तमंडला पन्नत्ता। लवणेणं भंते ! समुदे केवइयं ओगाहित्ता केवइया णक्खत्तमंडला पन्नत्ता ? गोयमा! लवणेणं समुद्दे तिषिण तीसे जोयणसए ओगाहित्ता, एत्थ पं छ णक्खत्तमंडला पण्णत्ता एवामेव सपुवावरेण जंबुद्दीवे दीवे लवणसमुद्दे अट्ठ णक्खत्तमंडला भवंतीति मकवायमिति २ ॥ सबभतराओ णं भंते ! णवत्तमंडलाओ केवइयाए अबाहाए सव्वबाहिरए णक्खत्तमंडले पन्नत्ते ? गोयमा ! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते इति । णक्वत्तमंडलस्सणं भंते! णक्खत्तमंडलस्त य एसणं केवइयाए अबाहाए अंतरे पण्णत्ते? गोयमा! दो जोयणाई णवत्तमंडलस्त य णक्खत्तमंडलस्त अबाहाए अंतरे पन्नत्ते ३। णक्खत्तमंडलेणं भंते ! केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं केवइयं बाहल्लेणं पन्नत्ते ? गोयमा! गाउयं
आयामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेदेणं अद्धगाउयं बाहल्लेणं मंडल चार क्षेत्र प्ररूपणा (३) अभ्यन्तर आदि मंडलों में स्थायी २८ नक्षत्रों की पारस्परिक अन्तर प्ररूपणा, (४) नक्षत्र विमानों की आयामादि प्ररूपणा (५) नक्षत्र मंडलों की मेरु से अयाधानिरूपणा (६) उन्हीं के आयामादि की प्ररूपणा, (७) मुहूर्त गति प्रमाण निरूपणा, एवं (८) नक्षत्र मंडलों के साथ समवतार प्ररूपणा छे. या नक्षाविमा ८ वाछ-1) भ31 सभ्य। ५३५४ा. (२) भ७१ या क्षेत्र પ્રરૂપણા (૩) અત્યંતર આદિ મંડળમાં ૨૮ નક્ષત્રની પારસ્પરિક અંતર પ્રરૂપણ. (૪) નક્ષત્ર વિમાનની આયામાદિ પ્રરૂપણ. (૫) નક્ષત્રમંડળોની મેરુથી અબાધા નિરૂપણ. (૬) तेम। आयामादिनी ५३५. (७) मुहूर्त गति प्रभार नि३५४ () नक्षत्रમંડળની સાથે સમાવતાર પ્રરૂપણ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org