________________
१९६
जम्बूद्वीफाबतिस्त्र सम्प्रति चतुर्थमण्डलादिष्यतिदेशमाह - एवं खलु एएणं उवाएणं' इत्यादि, ‘एवं खलु एएणं उवाएणं' एवं खलु एतेन मण्डलदर्शितोपायेन प्रकारेण 'जाव संकममाणे संकममाणे' अत्र यावत्पदेन 'पवित्रमाणे चंदे तयाणंतरामो मंडलाओ तयाणंतरं मंडलं' इत्यस्य ग्रहणं भवति, ततश्च प्रविशन् मेरोरभिमुखं गछन् चन्द्रः तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् संक्रामन् 'तिष्णि तिष्णि जोयणाई' त्रीणि त्रीणि योजनानि 'छण्ण उइंच पंचावण्णे भागसए' पण्णवतिं च पञ्चपञ्चाशदधिकानि भागशतानि 'एगमेगे मंडले मुहत्तगई णिवुद्धेमाणे णिवुद्धमाणे' एकैकस्मिन् मण्डले मुहूर्त्तगति निवर्द्धयन् निवर्द्धयन्-हापयन् हापयन् त्यजन् त्यजन् 'सबभंतरं मंडलं उपसंक्रमित्ता चार चरई' सर्वामान्तरमण्डल पुपसंक्रम्य संप्राप्य चारं गति चाति-करोति । अत्र विशेषत उपपत्तिः सूर्यप्रस्तावे प्रदर्शिता न पुनरत्र प्रदर्श्यते विस्तरभयादिति चरदेशसूत्रम्-सू० १४ ॥
चन्द्राधिकारं निरूप्य नक्षत्राधिकारं दर्शयति, तत्र-नक्षत्राधिकारे अष्टौ द्वाराणि भवन्ति, तथा मण्डलसंख्या प्ररूपणा १, मण्डल चारक्षेत्रप्ररूपणा २, अभ्यन्तरादि मण्डल
अब सूत्रकार चतुर्थ मंडलादि कों में अतिदेश का कथन करते हैं-एवं खलु एएणं उवाएणं जाव संकममाणे २' इस तरह से इन पूर्वोक्त तीन मंडलों में प्रदर्शित रीति के अनुसार मेरु के सन्मुख जाता हुआ चन्द्र तदनन्तर मंडल से तदनन्तर मंडल पर संक्रमण करता हुआ 'तिणि जोयणाई तीन तीन योजन एवं 'छण्णउइं च पंचावण्णे भागसए' ९६५५ भागों तक 'एगमेगे मंडले मुहुसगई निवुद्रेमाणे २' एक एक मंडल पर मुहूर्त गति को कम करता हुआ 'सव्वाभंतरं मंडलं उवसंक्रमित्ता चारं चरइ' सर्वाभ्यन्तर मंडल पर आकर अपनी गति करता है। यहां पर विशेष और सब कथन सूर्य प्रकरण में प्रकट किया जा चुका है उसे यहां ग्रन्थ के विस्तार होजाने के भय से पुनः हम प्रकट नहीं करते हैं ॥१४॥
चन्द्र के अधिकार का निरूपण करके अब सूत्रकार नक्षत्र के अधिकार का निरूपण करता हैं इस नक्षत्राधिकार में ८ द्वार हैं-(१) मंडलसंख्याप्ररूपणा (२)
व सूत्रा२ यतु म म अतिर्नु ४३न ४२ छ. 'वं खलु एएणं उवाएणं जाव संकममाणे २' मा प्रमाणे से पूर्वात अY भाभा प्रशित शत भुस મેરુની સન્મુખ જ ૨ન્દ્ર તદનંતર મંડળથી તદનંતર મંડળ ૫ર સંક્રમણ કરતાં-કરતે 'तिणि जोयणाई' त्र-त्र] योन तम०८ 'छण्णःइं च पंचावणे भागसए' ८६५५ मामी सुधी 'एगमेगे मंडले मुहुत्तगई निद्धे पाणे २' मे४-४ भ31 3५२ मुहूत गति अ६५१५ ४२। सव्वभंत मडल स्वन कमिता चार चरई' सालयतरम ५२ मावीन . પિતાની ગતિ કરે છે. અહીં વિશેષ બધું કથન સૂર્ય પ્રકરણમાં પ્રકટ કરવામાં આવેલું છે. અન્ય વિસ્તારભયથી પુનઃ તે કથન અત્રે પ્રકટ કરતા નથી. ૧૪
ચન્દ્રના અધિકારનું નિરૂપણ કરીને હવે સૂત્રકાર નક્ષત્રના અધિકારનું નિરૂપણ કરે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org