SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९ प्रमाशिका टीका-सप्तमवक्षस्कारः रु. १४ मुहूर्तगतिनिरूपणम् भागशतानि गच्छति ‘मंडलं तेरसहिं भागसहस्सेहि सत्तहिय जाव छेत्ता इति' मण्डल त्रयोदशभिः भागसहः सप्तभिश्च यावत् छिखा इति, अत्र यावत्सदेन 'पणवीसेहिं सदहि' पञ्चविंशतिभिः शतै रित्यस्य ग्रहणं भवति - ततश्च स तरमण्डल त्रयोदशभिः सहस्रैः सप्तमिश्च शतैः पञ्चविंशत्यधिकै आँगैश्छित्वा गच्छतीति । सम्प्रति सर्वबाह्य मण्डले रष्टिपथप्राप्ततां दर्शयति-'तयाणं इहरायस्स मणूसस्स' तदामण्ड संचरणकाले इगतानां भरतक्षेत्रगतानां मनुष्याणाम् ‘एक्कतीसाए जोयणसहस्सेरि' एकत्रिंशता योजनसहरीः 'अहिय एगतीसेहिं जोयगसएहिं' अष्टभिश्चैकत्रिंशता योजनशतैः 'चंदे' चन्द्रः 'चक्खुप्फास घमागच्छ।' चक्षुः स्पर्श चक्षुरिन्द्रिय विषयता हवं शीघ्रं गच्छतीति सर्वबाह्यमण्डल प्रथमम् ॥ . सम्प्रति द्वितीयमण्डलवक्तव्यामाह-'जयाणं' इत्यादि, 'जयाणं भंते ! बाहिराणंतरं पुच्छा' यदा खलु भदन्त ! वाह्यानन्तरं पृच्छ हे भान्त ! यदा खलु चन्द्रः सर्वबाह्यानन्तरं 'उणतरिंच णउए भागसए गच्छइ' तथा ६९९० भाग तक क्षेत्र में एक मुहूर्त में जाता है। 'मंडलं तेरसहिं भागसहस्सेहिं सत्तहिय जाव छेत्ता पणवीसेहिं सएहिं तथा सर्वयाह्यमंडल की जितनी परिधि हो उस में २३० का गुणा करके आगत राशि मे १३७२५ का भाग देना चाहिये इस तरह वह ५१२५ १९९० योजन तक आ जाता है। 'तयाणं इहगयस्स मणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिय एगतीसेहिं जोयणसएहिं चंदे चक्खुप्फासं हव्वमागच्छई' तब वह चन्द्र यहां के मनुष्यों के द्वारा ३१८३१ योजन से देखा जाता है प्रथम सवेबाहय मंडलवक्तव्यता समाप्त द्वितीय बाहय मंडलवक्तव्यता 'जयाणं भंते ! वाहिराणंतरं पुच्छा' हे भदन्त ! जब चन्द्र द्वितीय सर्ववाहय मंडल पर पहुंच कर अपनी गति करता है तब वह कितने क्षेत्र तक एक मुहूर्त एवं च पणवीप्त जोयणस' गौतम ! त्यारे ते ५१२॥ ये 'उणतरिं च ण उए भागसए गच्छइ' तेभर ६ मा सुधा क्षेत्रमा से मुडूतमi on छे. मडलं तेरसहिं भागसह स्सेहिं सत्तहिय जाव छेत्ता पणवीसेहिं सरहिं' तम समाहभनी २८सी ५२ हाय તેમાં ૨૩૦ ને ગુણિત કરીને આગતરાશિમાં ૧૩૭૨૫ને ભાગાકાર કરવો જોઈએ. આ પ્રમાણે ते ५१२५१५५ योन सुधी भावी ५ छ 'तयाणं इह गयरस मणुस्सस्स एकतीसाए जोयणसहस्सेहिं अदुहिय एगतीसेहि जोयणसएहिं चंदे चाखुष्कासं हव्व मागच्छइ' त्या ते ચન્દ્ર અહીંના મનુષ્યો વડે ૩૧૮૩૧ જન જેટલે દૂરથી દેખાય છે. પ્રથમ સખાદ્યમંડળ વક્તવ્યતા સમાપ્ત દ્વિતીયબાહ્યમંડળ વક્તવ્યતા 'जयाणं भैते ! बाहिराणंतर पुच्छा' मा ! «यारे यन्द्र मीण समारभनी १३७२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy