SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपति ननु कथमेतज्ज्ञायते इति चेदत्रोन्यते, प्रतिचन्द्रमण्डल परिधिवृद्धिः देशते त्रिंशदपिके २२३०, अस्य च त्रयोदशसहस्राधिकेन राशिना भागे हृते सति लब्धानि त्रीणि योजनानि शेषे षण्णवतिः पश्च पञ्चाशदधिकानि भागशतानीति ३,६५५. ॥ _ यथा पूर्वानुपूर्वी व्याख्यानांगं भवति तथा पश्चानुपूर्व्यपि व्याख्यानमिति अत: पश्चानुः पूा प्रष्टुमाह-'जयाणं' इत्यादि । 'जयाण भंते ! चंदे सव्ववाहिरं मंडल उवसंकमित्ता चार चाइ यदा खलु भदन्त ! चन्द्रः सबाह्यमण्डलमुपसंक्रम्य चारं चरति, यदा-यस्मिन काले चन्द्रः सर्व वाद्य सर्वेभ्योष ह्य यदपेक्षया पुनरपरंवाद्य नास्ति तादृशं मण्डलमुपसंक्रम्यसंप्राप्य चारं गतिं चरति-करोति 'तयाणं एगमे गेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ' तदा खल एकेकेन मुहूर्तन कियत् कियत्प्रमाणक क्षेत्रं गच्छनीति प्रश्न:, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचजोयणसहस्साई' पञ्चयोजनसहस्राणि 'एगं च पणवीसं जोयणसर्य' एकं च पश्चविंशति योजनशतम् पञ्चविंशत्यधिकमेकं योजनशतमित्यर्थः 'उणसरि च णउए भागसए गच्छइ' एकोनसप्तति च नवति भागशतानि, एकनत्यधिक मेकोनसप्तति मित्ता चारं चरई' सर्ववाह्य मंडल पर पहुंच कर अपनी गति करता है। यह प्रमाण आपने कैसे निकाला है तो इसका समाधान ऐसा है-प्रति मंडल पर परिधि की वृद्धि २३० होती है १३७२५ का भागदेने पर ३ आते है नीचे ९६५५बचते हैं। जिस प्रकार पूर्वानुपूर्वी व्याख्यान का अङ्ग है उसी प्रकार पश्चानुपूर्वी भी व्याख्यानका अङ्ग है अतः अब पश्चानुपूर्वी के अनुसार इसी विषय को गौतमस्वामी प्रभु से पूछते हैं-'जयाणं भंते ! चंदे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चस्ई' हे भदन्त ! जय चन्द्र सर्वबाह्य मंडल को प्राप्त कर अपनी मति करता है 'तयाणं एनमेगे गं मुहत्तेणं केवइयं खेत्तं गच्छद' तब वह एक मुहूर्त में कितने क्षेत्र पर पहुंच जाता है ? इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं-'गोयमा! पंच जोयणसहस्साई एगच पणवीसं जोयणसयं' हे गौतम! तब वह ५१२५ योजन मा ७५२ मुतगति २८मा वृद्धि ४२॥ ४२तो 'सव्यबाहिर मडल उवस कमिला જાદં ર સર્વબાહ્યમંડળ પર પહોંચીને પિતાની ગતિ કરે છે. આ પ્રમાણ આપશ્રીએ કેવી રીતે કહાર્યું છે. તે આનું સમાધાન આ પ્રમાણે છે-કેપ્રતિમંડળ ઉપર પરિધિની વૃદ્ધિ ૨૩૦ જેટલી થાય છે. ૧૩૭૨૫ ને ભાગાકાર કરવાથી ૩ આવે છે અને રોષ ૯૯પપ અવશિષ્ટ રહે છે. જે પ્રમાણે પૂર્ણાનુપૂર્વી વ્યાખ્યાનનું અંગ છે તે પ્રમાણે પઢાનુપૂવ પણ વ્યાખ્યાનનું અંગ છે. એથી હવે પશ્ચાતુપૂર્વી મુજબ એજ વિષયને સમજવા गौतमस्वामी प्रभुन प्रश्न ४२ छे. 'जयाणं भंते ! च दे सव्वबाहिर मंडलं उवस कमिस: चार चरई' 3 मत ! न्यारे 2न्द्र साहभजन प्रात जरीन पातानी गति ४२ छ 'तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ' त्यारे ते मे मुहूतभा सा क्षेत्र ६५२ श्री जय छ ? मेन runwi प्रभु गौतमस्वामीन छ-'गोयमा ! पंचजोरण सहरसाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy