________________
१९०
जम्मूदीपप्राप्ति 'जयाणं भंते ! चं' यदा-यस्मिन् काले खलु भदन्त ! चन्द्रः 'अभंतर तच्चे' सर्वाभ्यन्तर तृतीयं मण्डलमुपसंक्रम्य-संप्राप्य चारं गतिं चरति करोति 'तयाण एगमेगेणं मुहुत्तेणं केवड्यं खेतं गच्छइ ! तदा खलु एकैकेन मुहूर्तन कियत्क्षेत्रं गच्छतीति प्रश्नः, भगवानार-गोयमा' इत्यादि, गोयमा' हे गौतम ! 'पंचजोयणसहस्साई' पञ्चयोजनसहस्राणि 'असीइंच जोषणाई' अशीतिं च योजनानि 'तेरस य भागसहस्साई त्रयोदश च भागसहस्राणि 'तिण्णि य एगूणवीसे भागसए गम्छई' त्रीणि चै कोनविंशति भागशतानि, एकोनविंशत्यधिकानि त्रीणि भागशतानीत्यर्थः गच्छति, कस्य भागशतानीति जिज्ञासायामाह-मंडल' इत्यादि, 'मंडलं तेरसहि जाव छेत्ता इति' अत्र यावत्पदेन 'सहस्सेहि सत्तहिय पणवीसेहिं सरहिं' इत्यस्य ग्रहणं भवति तथा च मण्डल त्रयोदश सहस्रैः सप्तभिश्च पञ्चविंशत्यधिकैः शतै मण्डल छिखा गच्छतीति। ३१५५४९ एतद् यदा द्वाभ्या मेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम् ६९७३६३२९॥
तृतीय मंडल में मुहर्तगति का कथन 'जयाणं भंते! चंदे अभंत०' हे भदन्त ! जब चन्द्र सर्वाभ्यन्तर तृतीय मंडलको प्राप्तकर अपनी गति करता है तब वह कितने क्षेत्र तक एक मुहूर्त में गमन करता है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! पंच जोयणसहस्साई असीई च जोयणाई तेरसयभागसहस्साई तिण्णिय एगूणवीसे भागसए गच्छइ' हे गौतम ! उस समय वह चन्द्र एक मुहूर्त में ५०८० योजन और १३३२९ भाग तक गमन करता है। यहां यह किसका भाग लिया गया है तो इसका समाधान प्रभु कहते हैं--'मंडलं तेरसहिं जाव छेत्ता' यहां यावत् पद से इस पाठको इस प्रकार से पूर्णकर समझना चाहिये-'मंडलं तेरसहिं सहस्सेहिं सत्तहियपणवीसेहि सएहिं तृतीय मंडल की परिधि का जितना प्रमाण कहा गया है उस में २२१ का गुणा करना चाहिये जो राशि उत्पन हो फिर उस में १३७२५ से भाग देना
તૃતીયમંડળમાં મુહૂર્ત ગતિનું કથન - 'जयाणं भाते ! च दे अभंत०' 3 Addयारे यन्द्र सालयतर तृतीयभजन પ્રાપ્ત કરીને પિતાની ગતિ કરે છે. ત્યારે તે કેટલા ક્ષેત્ર સુધી એક મુહૂર્તમાં ગતિ કરે छ१ सेना वासभा प्रभु से छे-'गोयमा ! पंचजोयणसहस्साई असीइं च जोयणाई तेरसय भागसहस्साई तिण्णि य एगूणवीसे भागसए गच्छइ' गीतम! ते समये ते यन्द्र મહત્તમાં ૫૦૮૦ જન અને ૧૩૩૨૯ ભાગ સુધી ગમન કરે છે. અહીં આ પ્રશ્ન ઉપસ્થિત થાય છે કે આ ગૃહીત ભાગ શાથી સંબદ્ધ છે? તે આના જવાબમાં પ્રભુ કહે छे-'मडलं तेरसहिं जाव छेत्ता' ही यावत् ५४थी मा पाइने या प्रमाणे संपूर्ण शत सभा मे-'मंडल तेरसहि सहस्सेहिं सत्तहिय पणवीसेहिं सएहिं तृतीयभनी परि. ધિનું જેટલું પ્રમાણું કહેવામાં આવેલું છે તેમાં ૨૨૧ ને ગુણાકાર કરવો જોઈએ. આનાથી જે રાશિ ઉત્પન્ન થાય તેમાં ૧૩૭૨૫ વડે ભાગાકાર કરવું જોઈએ. ત્યારે પૂર્વોક્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org