SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् कियत् क्षेत्रं गच्छति, अत्र यावत्पन-तयाणं एगमेरोणं' मुहुत्तेणं' तदा खलु एकैकेन मुहूर्तेन, इत्यस्य ग्रहणं भवति इति प्रश्नः भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचजोयण महस्साई' पञ्चयोजनसहस्राणि 'सत्ततरं च जोयणाई' सप्तसप्तति च योजनानि 'छत्तीसं च चोअत्तरे मागसए गच्छई' पटत्रिंशत् च चतुःसप्तति योजनानि भागशतानि, चतुः सप्तत्यधिकानि षट्त्रिंशद्भागशतानीत्यर्थः गच्छति-चारं करोतीति । कस्य भागशतानि तत्राह-मंडल' इत्यादि, 'मण्डल तेरसहिं सहस्से हिं जाव छेत्ता' मण्डल त्रयोदशभिः सहस्रैर्यावत छित्वा, अत्र यावत्पदेन 'सत्तहिय पणवीसे हिं सरहिं' सप्तभिः सप्तविशश शतैः पञ्चविंशत्यधिकैः सप्तभिः शतैरित्यर्थः, एतत्पर्यन्तस्य ग्रहणं भवतीति । अयं भावः-द्वितीयचन्द्रमण्डले परिधिपरिमाणं लक्षत्रयं पञ्चदशसहस्राणि त्रीणिशतानि एकोनविंशत्यधिकानि ३१५३१९, एतद् द्वाभ्यामेव विंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम्, षट्कोटिः षण्णवतिलक्षाः पञ्चाशीति सहस्राणि चत्वारिंशतानि नवाधिका नवतिः ६९६८५४९९ । एषां त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पञ्चविंशत्यधिक र्भागेदत्ते सति लब्धानि पञ्चयोजनसहस्राणि सप्तसप्तत्यभिकानि ५०७७, शेषे षट्त्रिंशच्छतानि चतुःसप्तत्यधिकानि भागानाम्, १३७२५ । इति । अथ तृतीयमण्डपमधिकृत्याऽऽह-'जयाणं' इत्यादि, हे भदन्त ! जब चन्द्र अभ्यन्तर मंडल के अनन्तर द्वितीय मंडल में प्राप्त हो कर अपनी गति करता है तो यावत्-वह एक एक मुहूर्त में कितने क्षेत्र तक जाता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पंच जोयणसहस्साई सत्ततरिंच जोयणाइं छत्तीसं च चोअत्तरे भागसए गच्छई' हे गौतम ! उस समय वह ५०७७ योजन ३६७४ भाग तक जाता है यहां पर भी पूर्व कथन के अनुसार ऐसा समझना चाहिये-कि द्वितीय चन्द्र मण्डल की परिधि का प्रमाण ३१५३. १९ है इनमे २२० का गुणा करने पर यह राशि ६९६८५४९९ हो जाती है इस में १३७२५ का भाग देना चाहिये तब ५०७७ योजन आजाते हैं और शेष में ३६७४ बचते हैं इस तरह यह चन्द्र द्वितीय मण्डल में प्राप्त होकर गति करता है तब यह एक मुहूर्त में ५०७७ योजन २६७४ भाग तक गमन करता है। છે તે યાવત્ તે એક–એક મુહૂર્તમાં કેટલા ક્ષેત્રે સુધી જાય છે? એના જ જવાબમાં प्रभु ४ छ-'गोरमा ! पंच जोयणसहस्साई सत्ततरं च जोयणाई छत्तीसं च चोअत्तरे भागसए गच्छइ' गौतम ! ते समय त ५०७७ यो ३९७४ लागी सुधी नय . અહીં પણ પૂર્વ કથન મુજબ એવું સમજી લેવું જોઈએ કે દ્વિતીય ચન્દ્રમંડળની પરિધિનું પ્રમાણ ૩૧૫૩૧૯ છે. આ સંખ્યામાં ૨૨૦ ને ગુણિત કરવાથી આ રાશિ ૬૯૬૮૫૪૯ થાય છે. આમાં ૧૩૭૨૫ ને ભાગાકાર કરવાથી ૫૦૭૭ જન આવે છે. અને શેષમાં ૩૬૭૪ વધે છે. આ પ્રમાણે આ ચન્દ્ર દ્વિતીયમંડળમાં પ્રાપ્ત થઈને ગતિ કરે છે ત્યારે આ એક મુહૂર્તમાં ૫૦૭૭ જન ભાગ સુધી ગમન કરે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy