________________
प्रकाशिका टीका-सप्तमबक्षस्कारः सू. ११ चन्द्रमण्डलसंख्यादिनिरूपणम् मण्डलान्तरै श्चतुर्भिाजन लब्धानि भवन्ति पञ्चत्रिंशत ३५ योजनानि, उद्धरितस्य योजनराशेरेकषष्टया गुणने मूलशशि संबन्ध्ये कषष्टिभागप्रक्षेपे च जातमष्टाविंशत्यधिक चतुः शतम् ४२८, एषां चतुर्दशभिर्भाजने आगतः अंशराशिः त्रिशत् ३० शेषा अष्टौ, तेषां चतुदेशभिर्भागस्यासंभवात्, लाघवार्थ द्वाभ्यामपवर्तने जाते भाज्यभाजकराश्योः - इति सर्व मनवधमिति मण्डलक्षेत्रप्ररूपणाद्वारं द्वितीयं समाप्तम् ॥
सम्प्रति-तृतीयं मण्डलान्तरप्ररूपणाद्वारं दर्शयितुं प्रश्नयनाह-चंदमंडलस्स गं' इत्यादि, 'चंदमंडलस्स णं भंते ! चंदमंडलस्स' चन्द्रमण्डलस्य खलु भदन्त ! चन्द्रमण्डलस्य, हे भदन्त ! एकं चन्द्रमण्डलमपेक्ष्यापरस्य चन्द्रमण्डलस्येत्यर्थः 'केवइयाए अबाहाए अंतरे पन्नत्ते' कियत्या अबाधया अन्तरं प्रज्ञप्तम्, द्वयोश्चन्द्रमसोः कियदन्तरम् इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'यणतीसं पणतीसं जोयणाई' पञ्चत्रिंशत्पश्चत्रिंशद योजन लब्ध होते हैं उद्धरित योजन राशि को ६१ से गुणा करने पर और मूलराशि सम्बन्धी ६१ मिलाने पर ४२८ होते हैं अब इन में १४ का भाग देने पर अंशराशि ३० आती है और शेष स्थान में ८ बचते हैं क्योंकि इन में आठ का भाग नही जाता है। लघुता के निमित्त दो के द्वारा इन का अपवर्तन करने पर भाज्य भाजक राशि प्रमाण आजाता है अतः पूर्वोक्त कथन अनवद्य है। इस प्रकार से यह द्वितीय प्ररूपणा द्वार समाप्त हुआ
- तृतीय मण्डलान्तर प्ररूपणा द्वारइस में गौतमस्वामीने प्रभु से ऐसा पूछा है-'चंदमंडस्स णं भंते ! चंदमलस्स केवड्याए अबाहाए अंतरे पण्णत्ते' हे भदन्त ! एक चन्द्रमण्डल का दसरे चन्द्रमंडल से कितनी दूरका अन्तर कहा गया है ? अर्थात् दोनों चन्द्रमाओं का परस्पर में कितना अन्तर है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! पणतीसं ક્ષેત્ર રાશિ ૪૭ ને મંડલાન્તર ૪ વડે વિભક્ત કરવાથી ૩૫ પેજને લબ્ધ થાય છે. ઉદ્ધરિત જન રાશિને ૬૧ થી ગુણિત કરવાથી અને મૂવ રાશિ સંબંધી ૬૧ ને જોડવાથી ૪૨૮ થાય છે. હવે એમાં ૧૪ ને ભાગાકાર કરવાથી અંશ રાશિ ૩૦ આવે છે અને શેષ સ્થાનમાં ૮ વધે છે કેમકે એમાં આઠને ભાગી જતે નથી લઘુતા માટે નિમિત્ત વડે એમનું અપવર્તન કરવાથી ભાજ્ય-ભાજક શશિનું પ્રમાણુ હું આવી જાય છે. એથી પૂર્વોક્ત કથન અનવદ્ય છે. આ પ્રમાણે આ દ્વિતીય પ્રરૂપણાદ્વાર સમાપ્ત.
તૃતીય કંડલાન્તર પ્રરૂપણોદ્ધાર मामा गीतभस्वामी प्रभुन मागतना प्रश्न छ -'दमंडलरस गं भंते ! चंदमंडलस केवइयाए अबाहाए अंतरे पण्णत्ते' मत ! ४ यन्द्रभानु मी यन्द्रમંડળથી કેટલે દૂર અંતર કહેવામાં આવેલું છે? એટલે કે બને ચન્દ્રમાઓનું પરસ્પરમાં १ मत छ ? सेना नाममा प्रभु ४३ छ-'गोयमा ! पणतीसं पणतीसं जोयणाई तीसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org