________________
-
--
-
१५२
जम्बूद्वीपप्रज्ञप्तिसूत्रे ___ सम्प्रति उभयत्र संकलनया कति चन्द्रमण्डलानीति कथयितुं संकलनामेव दर्शयति-'एवामेव' इत्यादि, 'एवामेव सपुवावरेणं' एवमेव सपूर्वापरेण-पूर्वापरसंकलनया 'जंबुद्दीवे दी लवणसमुद्देय' जम्बूद्वीपे द्वीपे लवणसमुद्रे च जम्बूदीपे लवणसमुद्रे उभयत्रापि मिलित्वा पनरस चंद-मंडला भवंतीतिमक्खायं' पश्चदशचन्द्रमण्डलानि भवन्तीत्याख्यातम् मया महावीरस्वा. मीना तीर्थकरेणान्यैरपि आदिनाथादिभिस्तीर्थकरैश्च प्रतिपादितमिति ॥१॥ सम्प्रति-द्वितीयं मण्डलक्षेत्रमरूपणाद्वारमाह-'सबभंता' इत्यादि, 'सबभंतराओ णं भंते ! चंदमंडलाओ' सर्वाभ्यन्तरात् खलु भदन्त ! चन्द्रमण्डलात् 'केवइयाए अबाहाए सव्वबाहिरए चंदमंडले पन्नते' कियत्या अबाधया अव्यवधानेन सबाह्यं चन्द्रमण्डलं प्रज्ञप्तम्, सर्वाभ्यन्तर चन्द्रमण्डलात् कियद्रे सर्वबाह्यं चन्द्रमण्डलं भवतीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा हे गौतम ! 'पंचदमुत्तरे जोयण पए' पञ्चदशोत्तरागि योजनशतानि, दशाधिकानि पञ्च योजनशतानीत्यर्थः 'अबोहाए सव्ववाहिरए चंदमंडले पनते' अवाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञसम्, अयं भाव:-सर्वाभ्यन्तरादिभिः चन्द्रमडलैः सर्वबाह्यान्तै यत् व्याप्तमाकाशं तन्मण्डलसपुव्वावरेणा जंबुद्दीवे दीवे लवणसमुद्दे य पन्नरस चंदमंडला भवंतीति मक्खायं इस प्रकार सष चन्द्र मण्डल जम्बूदीप के ५ और लवणसमुद्र के १० मिलकर १५ हो जाते हैं ऐसा आदेश श्री आदिनाथ तीर्थकर से लेकर मुझ महावीर तीर्थकर तक के अनन्त केलियों का है 'सधभतराओ णं भंते! चंदमंड. लाओ केवड्याए अबाहाए सव्ववाहिरए चंदमंडले पण्णत्ते' हे भदन्त ! सर्वाभ्यन्तर चन्द्रमण्डल से कितनी दूर सर्वेबाह्य चन्द्रमंडल कहा गया है? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पंचदसुत्तरे जोयणसए अवाहाए सव्ववाहिरए चंदमंडले पन्नते' हे गौतम ! सर्वाभ्यन्तर चन्द्रमण्डल से सर्वबाह्य चन्द्रमंडल ५१० योजन की दूरी पर कहा गया है-अर्थात् ५१० योजन दूर कहा गया है सर्वबाह्य चन्द्र मण्डलान्त तक जो सर्वाभ्यन्तर चंद्र मण्डलादि हैं उनके द्वारा व्याप्त जो आकाश है वह मण्डल क्षेत्र कहलाता है ५१० योजन का जंबुद्दीवे दीवे लवणसमुद्दे य पन्नरस चंदमडला भवंतीति मक्खाय' २८ प्रमाले । यद्रમંડળ જંબુદ્વીપના ૫ અને લવણસમુદ્રના ૧૦ આમ બધા મળીને ૧૫ થઈ જાય છે. એ આદેશ શ્રી આદિનાથ તીર્થકરથી માંડીને મારા સુધી અનંત કેવળીઓને છે. 'सव्वभंतराओ णं भते! चंदमंडलाओ केवइयाए अबहाए सवबाहिरए चंदमंडले पण्णत्ते' હે ભદંત ! સર્વાત્યંતર ચન્દ્રમંડળથી કેટલે દૂર સર્વબાહ્ય ચંદ્રમંડળ કહેવામાં सावले छ ? सेना समां प्रभु ४ छ -'गोयमा! पंवदसुत्तरे जोयणसए अबाहाए सव्व बाहिरए चंदमंडल पन्नत्ते' गीत ! समय२ यद्रमी सर्व प यन्द्रम ૫૧૦ એજન જેટલું દૂર આવેલ છે. એટલે કે ૫૧૦ એજન દૂર કહેવામાં આવેલ છે. સર્વબાહા ચન્દ્રમંડલાન્ત સુધી જે સભ્યતર ચંદ્રકંડલાદિ છે, તેમના વડે વ્યાપ્ત છે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org