________________
प्रकाशिका टीका-सप्तमबक्षस्कारः सू. ११ चन्द्रमण्डलसंख्यादिनिरूपणम् १५१
सम्प्रति-पश्चदशचन्द्रमण्डलाना मध्ये कतिचन्द्रमण्डलानि जम्बूद्वीपे भवन्ति कतिचन्द्र मण्डलानि लवणसमुद्रे च भवन्तीति दर्शयितुं प्रश्नयनाइ -'जंबुद्दीवेणं' इत्यादि, 'जंयुद्दीवेणं भंते! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइयं ओगाहिता' कियत्क्षेत्रं जम्बूद्वीपस्यावगाह्य 'केवइया चंदमंडला पन्नत्ता' कियन्ति-कियसंख्यकानि चन्द्रमण्डलानि प्रज्ञप्तानि-कथितानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवेणं दीवे' जम्बूद्वीपे खलु द्वीपे सर्वद्वीपमध्य जम्बूद्वीपेइत्यर्थः 'असीयं जोयणसपं ओगाहित्ता' अशीति योजनशतमवगाह्य अशीत्यधिकं योजनशतमवगाह्य-तस्याकगाहनं कृत्वा 'पंच चंदमंडला पत्ता' पश्च-पञ्चसंख्यकानि चन्द्रमण्डलानि प्रज्ञप्तानि-कथि तानीति । 'लवणे णं भंते ! पुच्छ।' लवणे खलु भदन्त ! पृच्छा, हे भदन्त ! लवण समुद्रे कियदवगाद्य कियन्ति चन्द्रमण्डलानि प्रज्ञतानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'लवणेणं समुद्दे' लवणे खलु समुद्रे 'तिण्णि तीसे जोयणसए' त्रीणि त्रिंशद योजनशतानि, अर्थात् त्रिंशदधिकानि त्रीणि योजनशतानि 'ओगाहित्ता' अवगाह्यत्रिंशदधिकानि त्रीणि योजनशतानि लवण समुद्रेऽवगाह्येत्यर्थः 'एत्थणं' अत्र खलु-अत्रान्तरे खलु 'दसचंदमंडला पन्नत्ता' दशसंख्यकानि चन्द्रमण्डलानि प्रज्ञप्तानि-कथितानीति । नामके द्वीप में कितने क्षेत्र को घेर करके-कितने क्षेत्र को अवगाहित करकेकितने चन्द्र मंडल कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जंधुहीवेणं दीवे असीयं जोयणसयं ओगाहिता पंच चंदमंडला पन्नत्ता' हे-गौतम! इन जम्बूद्वीप नामके द्वीप में १८० योजन क्षेत्र को अवगाहित करके पांच चन्द्र मण्डल कहे गये हैं 'लवणेणं भंते! पुच्छा' हे भदन्त ! लवणसमुद्र में कितने क्षेत्र को अवगाहित करके कितने चन्द्रमण्डल कहे गये हैं ? इसके उत्तर में प्रभु कहते हैं 'गोयमा ! लवणेणं समुद्दे तिणि तीसे जोयणसए ओगाहित्ता एस्थणं दस चंदमंडला पन्नता' हे गौतम ! लवणसमुद्र में ३३० योजन अवगाहित करके आगत स्थान पर दश चन्द्रमंडल कहे गये हैं। 'एवामेव भंते ! केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता' 3 महत! पूदी५ नाम दीपमा કેટલા ક્ષેત્રને આ વ્રત કરીને કેટલા ક્ષેત્રને અવગાહિત કરીને-કેટલા ચન્દ્રમંડળે કહેવામાં मावा छ ? सेना पसभा प्रभु ४३ छ-'गोयमा! जंबुद्दीवे णं दीवे असीयं जोयगसय ओगाहित्ता पंच चंद मंडला पन्नत्ता' के गोतम ! यूदीमा १८० यान क्षेत्रने अवशालिनशन पांय यन्द्रभावामा माया छे. 'लवणे णं भते ! पळा' ભદંત! લવણસમુદ્રમાં કેટલા ક્ષેત્રને અવગાહિત કરીને કેટલા ચંદ્રમંડળો કહેવામાં આવેલા छ १ सेना याममा प्रभु ४३ छे-'गोयमा ! 'लवणे णं समुद्दे तिणि तीसे जोयणसए ओगा हित्ता एत्थ गं दस चंदमंडला पन्नत्ता' 3 गोम! समुद्रमा 330 यान सहित उशन भागत स्थान ५२ ४२॥ यद्रमा वामां मावे। छे. 'एवामेव सपुव्वावरेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org