________________
प्रक्राशिका टीका-सप्तमवक्षस्कारः सू. ११ चन्द्रमण्डलसंख्यादिनिरूपणम् मन्तरप्ररूपणा ४, मण्डलायामादिमानम् ५, मन्दरपर्वतमधिकृत्य प्रथमादिमण्डलाबाधा ६, सर्वाभ्यतरादि मण्डलायामादिः ७, मुहर्तगतिः। तत्रादौ मण्डल संख्याप्ररूपणां ज्ञातुं प्रश्नयनाह-'कइणं भंते' इत्यादि,
मूलम्-कइ णं भंते ! चंदमंडला पन्नत्ता ? गोयमा ! पण्णरस चंदमंडला पन्नत्ता । जंबुद्दीवेणं भंते ! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता ? गोयमा ! जंबुद्दीवेणं दीवे असीयं जोयणसयं ओगाहित्ता पंच चंदमंडला पन्नत्ता । लवणेणं भंते ! पुच्छा, गोयमा! लवणेणं समुदे तिणि तीसे जोयणसए ओगाहित्ता एत्थ णं दस चंदमंडला पन्नत्ता, एवामेव सपुत्वावरेण जंबुद्दीवे दीवे लवणे य समुद्दे पन्नरस चंदमंडला भवंतीति मक्खायं ॥१॥ सव्वभंतराओणं भंते ! चंदमंडलाओगं केवइयाय अबाहाए सबबाहिरए चंदमंडले पन्नत्ते ? गोयमा! पंचदसुत्तरे जोयणसए अबाहाए सव्वबाहिरए चंदमंडले पन्नत्ते (२) चंदमंडलस्स णं भंते! चंदमंडलस्ल केवइयाए अबाहाए अंतरे पन्नत्ते? गोयमा ! पगतीसं पणतीसं जोयणाइं तीसं च एगसद्विभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता चत्तारि चुणियाभाए चंदमंडल स्स अबाहाए अंतरे पन्नत्ते ।३। चंदमंडलेणं भंते ! केवइयं बाहल्लेणं पन्नत्ते ? गोयमा ! छप्पण्णं एगसद्विभाए जोयणस्स आयामविक्ख. भेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं च एगसद्विभाए जोयणस्स बाहल्लेणं पन्नत्ते ॥४॥ ॥सू० ११॥ ___ छाया-'कति खलु भदन्त ! चन्द्रमण्डलानि प्रज्ञप्तानि ? गौतम ! पश्चदशचन्द्रमण्डलानि प्रज्ञप्तानि, जम्बूद्वीपे खलु भदन्त ! द्वीपे कियदवगाध कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि ? गौतम ! जम्बूद्वीपे द्वीपे अशोतं योजनशतमवगाह्य पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि । लवणे खलु भदन्त ! पृच्छा, गौतम ! लवणे च समुद्रे त्रीणि त्रिशद् योजनशतानि अवगाह्यात्र खलु दश चन्द्रमण्डलानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणे च समुद्रे पञ्चदशचन्द्रमण्डलानि भवन्तीत्याख्यातम् ॥१॥ सर्वाभ्यन्तरात्खलु भदन्त ! चन्द्रमण्डलात् कियत्या अबाधया सर्ववाद्यं चन्द्रमण्डलं प्रज्ञप्तम्, गौतम ! पञ्चदशोत्तरं योजनशतम् अबाधया सर्वबाह्य चन्द्रमण्डलं प्रज्ञप्तम् ।।२।। चन्द्रमण्डलस्य खलु भदन्त ! चन्द्रमण्डलस्य कियत्या अपाधया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org