________________
१४८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
षण्मासान्, अत्र यावत्पदेन 'गोयमा ! ताहिं चतारि पंच वा सामाणिया देवा तं ठाणं उपसंपजित्ताणं विहरंति जाव तत्थ अण्णे इंदे उबवण्णे भवइ । इंदट्ठाणं भंते ! के इयं कालं उववारणं faree गोमा " गौतम ! चत्वारः पञ्च वा सामानिका देवा स्वत्स्थानमुपसंपद्य खलु विहरन्ति यावत्तत्रान्य इन्द्र उपपन्नो भवति । इन्द्रस्थानं खलु भदन्त ! कियन्तं काल मुपपातेन विरहितं गौतम ! एतत्पर्यन्तप्रकारणस्य ग्रहणं भवति यावत्पदग्राह्यप्रकरणस्य व्याख्यानमित्यम्'गोमा' हे गौतम! 'ताहे' तदा इन्द्रविरहसमये ' चत्तारि पंच वा सामाणिया देवा' चत्वारः पश्च वा सामानिकाः देवाः 'तं ठाणं उत्रसंवज्जित्ताणं' तत् स्थानं च्युतेन्द्रस्थानम् उपसंपद्य खलु 'बिहरंति' विहरन्ति - तदिन्द्रस्थानं परिपालयन्ति तत्राह - 'जाव' इत्यादि, 'जाव तत्थ अण्णे इंदे उनवणे भव' यावत्कालपर्यन्तमन्यो द्वितीय इन्द्र: 'तत्य' तत्र तदिन्द्रस्थाने उपपन्नः समुत्पन्नो भवति इति । सम्प्रति महेन्द्रविरहकाले प्रश्नयन्नाह - 'इंदट्ठाणेणं' इत्यादि, 'इंदद्वाणे णं भंते ! harयं कालं उववाणं विरहिए' इन्द्रस्थानं खलु भदन्त । कियन्तं कालमुपपातेन विरहितम् हे भदन्त ! इन्द्रस्थानं कियत्कालपर्यन्तं यावत् उपपातेन इन्द्रोत्पादेन विरहितं भवतीति प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! इति यावत्पदग्राह्य प्रकरणस्यार्थः, उत्तरम् - हे गौतम ! जघन्येनैकं समयम् उत्कर्षेण षण्मासान् यावदिन्द्रोत्पादेन विरहितं प्रज्ञप्तं तदनन्तरमवश्यमपरेन्द्रस्योत्पादसंभवादिति । इति पञ्चदशं द्वारं समाप्तम्, दशमसूत्रमपि व्याख्यातम् । तदेवं प्रकारेण पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणं कृतमिति । सू. १०। तदेवं पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा कृता, तदनन्तरमवसर प्राप्तां चन्द्रप्ररूपणामाहतत्र सप्तानुयोगद्वाराणि १, मण्डल संख्या प्ररूपणा २, मण्डक्षेत्र प्ररूपणा ३, प्रतिमण्डल हैं- 'जाब जहणणेणं एगं समयं उक्कोसेणं छम्मासा' हे गौतम ! उस समय चार या पांच सामानिक देव उस स्थान पर रहकर वहां की व्यवस्था करते हैं इन्द्र से विरहित इन्द्र का स्थान कम से कम एक समय तक रहता है और अधिक से अधिक छहमाह तक रहता है इसके बाद वहाँ इन्द्र अवश्य ही उत्पन्न हो जाता है इत्यादि यह सब पूर्वोक्त प्रकरण यहां यावत् पद से गृहीत हुआ है । १५ वां द्वार समाप्त १० सूत्रो का व्याख्यान समाप्त इस तरह १५ अनुयोग द्वारों द्वारा सूर्य प्रकरण समाप्त किया गया है ॥ १० ॥
भवाणभां अलु हे छे - 'जात्र जहण्णेणं एवं समयं उक्कोसेणं छम्मासा' हे गीतभ ! ते સમયે ચાર કે પાંચ સામાનિક દેવે તે સ્થાન પર ઉપસ્થિત રહીને ત્યાંની વ્યવસ્થા કરે છે. ઇન્દ્ર-વિરહિત ઇન્દ્રનુ સ્થાન ઓછામાં એન્ડ્રુ એક સમય સુધી રહે છે અને વધારેમાં વધારે ૬ માસ સુધી રહે છે. ત્યાર બાદ ત્યાં ઈન્દ્ર અવશ્ય ઉત્પન્ન થઈ જાય છે ઈત્યાદિ આ બધું પૂર્વોક્ત પ્રકરણ અહીં યાવત્ પર્શી ગૃહીત થયેલુ છે.
આ પ્રમાણે ૧૫ અનુયાગદ્વારાથી સૂર્ય પ્રકરણ સમાપ્ત કરવામાં આવ્યું છે. "સૂ.૧૦મા પંદરમુદ્વાર સમાપ્ત
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org