________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १० इन्द्रच्यवनान्तरीयव्यवस्था निरूपणम्
१४१
इस माणगा पक्किमसंठाणसंठिएहिं जोयणसय साहस्सिएहिं तावखितेहिं सबसाहस्सियाहिं वेउच्चियाहिं वाहिराहिं परिसाहिं महयाहयणटुजाव भुंज माणा सुहस्सा मंदलेस्सा चि तंतरलेस्सा अण्णोष्णसमोगाढाहिं लेस्साहिं कुडाबिच ठाणठिया सव्वओ समंता ते पए से ओभासेंति उज्जो - वेंति पभाति त्ति । तेसि णं भंते! देवाणं ताहे इंदे चुए से कह मियाणि पकरेंति जात्र जहणेणं एवं समयं उक्कोसेणं छम्मासा इति ॥ सू. १० ॥
छाया - तेषां खलु भदन्त ! देवानां यदा इन्द्रश्च्युतो भवति ते कथमिदानीं प्रकुर्वन्ति ? गौतम ! तदा चत्वारः पञ्च वा सामानिकादेवाः तत्स्थानमुपसंपद्य खलु विहरन्ति, यावत्तत्रान्य इन्द्र उपपन्नो भवति । इन्द्रस्थानं खलु भदन्त ! कियन्तं कालमुपपातेन विरहितम् गौतम ! जघन्येनैकं समयमुत्कर्षेण पण्मासान उपपातेन विरहितम् । बाह्याः खलु भदन्त ! मानुषोतरस्य पर्वतस्य ये चन्द्र यावतारारूपाः तदेव नेतव्यम्, नानात्वं विमानोपपन्नका श्वारस्थितिका नो गतिरतिकाः, नो गति मापन्नाः पक्वेष्टका संस्थान संस्थितै र्योजनशतसाहस्रके स्वापक्षेत्रैः शतसाहस्राभि कुर्विकाभि बयाभिः पर्षद्भिः महताहतनृत्ययावद् भुञ्जानाः सुखश्या मन्दश्याः मन्दातपलेश्याः चित्रान्तरलेश्याः अन्योन्य समवगाढा भिर्लेश्याभिः कूटानिवस्थानस्थिताः सर्वतः समन्तात् तान् प्रदेशान् अवभासयन्ति उच्द्योतयन्ति प्रभास - यन्ति । तेषां खलु भदन्त ! देवानां यदा इन्द्रश्च्युतः, ते कथमिदानों प्रकुर्वन्ति यावत जघन्येन एकं समयमुत्कर्षेण षण्मासान् ॥ सू० १०॥
टीका- 'ते सिणं भंते ! देवाणं' हे भदन्त ! तेषां चन्द्रादित्यादितारारूपाणां खलु ज्योतिष्कदेवानाम् ' जाहे इंदे चुए भवई' यदा यस्मिन्काले इन्द्रोऽधिष्ठायकश्च्युतो भवतिच्यवते तदा - ' से कहमियाणि पकरेंति' ते ज्योतिष्कदेवाः कथं केन प्रकारेण इदानी मिन्द्र
इस प्रकार १४ द्वारों में नौवां सूत्र व्याख्या युक्त करके अब १५ वे द्वार में १० वे सूत्रका सूत्रकार व्याख्यान करते हैं
"तेसिणं भंते! देवाणं जाई इंदे चुए भव" इत्यादि
अब गौतमस्वामी ने प्रभु से ऐसा पूछा है- 'तेसिणं भंते ! देवाणं' इन चन्द्र आदित्य-सूर्य आदि ज्योतिष्क देवों का 'जाहे' जब 'इंदे चुए भवद्द' इन्द्र च्युत
આ પ્રમાણે ૧૪ દ્વારેથી નવમા સૂત્રની વ્યાખ્યા કરીને હવે ૧૫ માં દ્વારમાં દસમાં सूत्र सूत्रार व्याख्यान ४रे छे- 'तेसिणं भंते! देवाणं जाई इंदे चुए भवइ' इत्यादि
टीडार्थ-हुवे गौतमस्वाभीये अमुने या प्रमाणे प्रश्न पूछे - 'तेसिणं भंते ! देवाणं' से यन्द्र साहित्य-सूर्य वगेरे ज्योतिष्ड हेवाना 'जाहे' न्यारे 'इंदे चुए भवइ' ४न्द्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org