________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू. ९ तापक्षेत्रादिनिरूपणम्
१३५
भवतीति ज्ञातव्यम्, अत्र तिर्यक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यम्, उत्तरतस्तु १८० न्यून ४५ पश्चचारिंशद् योजनसहस्राणि, दक्षिणतः पुनद्वपे १८० योजनानि, लवणसमुद्रेतु त्रयत्रि. शद् ३३ योजनसहस्राणि त्रीणि ३ शतानि त्रयस्त्रिंशत् ३३ अधिकानि योजनस्य त्रिभागतानि इति । सम्प्रति मनुष्यक्षेत्रवर्त्ति ज्योतिष्कदेव स्वरूपं ज्ञातुं प्रश्नयन चतुर्दशद्वारमाह'अंतोणं मंते' इत्यादि, 'अंतोणं भंते ! माणुस्मुत्तरस्स पव्वयस्स' अन्तर्मध्ये खलु भदन्त ! मानुषोत्तरस्य पर्वतस्य तत्र मनुष्येभ्य उत्तरोऽग्रवर्ती यः स मानुषोत्तरः, एनं पर्वतमवत्रीकृत्य मनुष्याणामुत्पत्ति स्थिति विनाशप्रभृति भावात् यद्वा मनुष्यजीवानामुत्तरः विद्यादिशक्तेरभावे उल्लङ्घयितुमयोग्यो यः स मानुषोत्तरः स चासौं पर्वतश्चेति मानुषोत्तर पर्वतस्तस्य व्याप करते हैं। चक्षु इन्द्रिय के उत्कृष्ट विषय की अपेक्षा यह प्रमाण कहा गयाहैं यहां तिर्यक् कथन से पूर्व और पश्चिम का ही यह क्षेत्र प्रमाण गृहीत हुआ है ऐसा जानना चाहिये उत्तर दिशा में इन दोनों सूर्योों का तापक्षेत्र १८० योजन न्यून ४५ हजार योजन का है तथा दक्षिण दिशा की तरफ इनका तापक्षेत्र १८० योजन का है लवणसमुद्र में ३३३३३, योजन प्रमाण इनका तापक्षेत्र है । त्रयोदशद्वार समाप्त. १४ वें द्वारका कथन
मनुष्यक्षेत्रवर्तीज्योतिष्क देवों के स्वरूपको प्रगट करने के लिये इस १४ वें द्वार को सूत्रकार ने कहा है - इस में गौतमस्वामीने प्रभु से ऐसा पूछा है-'अंतोणं भंते! माणुस्सुत्तरस्स पव्वयस्स जे चंदिमसूरियगहगणणक्खन्ततारारूवाणं भंते! देवा उद्घोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारडिया, गहरइया, गइसमादण्णगा,' हे भदन्त मनुषोत्तर पर्वत के मध्य मेंકરે છે. ચક્ષુર્તિન્દ્રિયના ઉત્કૃષ્ટ ત્રિષયની અપેક્ષાએ આ પ્રમાણ કહેવામાં આવેલુ છે. અહીં તિયક્ કથનથી પૂર્વ અને પશ્ચિમનું જ ક્ષેત્ર પ્રમાણુ ગૃહીત થયેલુ છે, એવુ જાણવું જોઈ એ. ઉત્તરદિશામાં એ અને સૂર્યનું તાપક્ષેત્ર ૧૮૦ ચૈાજન કમ ૪૫ હજાર ચેાજન જેટલુ છે. તેમજ દક્ષિદિશા તરફ એમનુ' તાપક્ષેત્ર ૧૮૦ યેાજન જેટલુ છે, લવણુसमुद्रमां 33333 योन प्रभाश भनु तयक्षेत्र छे. ત્રયેદશદ્વાર સમાપ્ત ચતુર્દ શદ્વારનું કથન
મનુષ્ય ક્ષેત્રવતી નૈતિક દેવાના સ્વરૂપને કરવા માટે આ ૧૪ મા દ્વારને સૂત્રકાર धुं छे. यामां गौतमस्वामी प्रभुने या प्रमाणे प्रश्न यछे ! - 'अंतोणं भंते! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियग्गहगणणक्खत्ततारारूत्राणं भंते! देवा उद्घोववण्णगा, कप्पोववण्णा, विमाणोववण्णगा, चारोत्रवण्णगा, चारट्ठिइया, गइरइया, गइसमावण्णगा' ભદ ́ત ! માનુષેત્તર પતના મધ્યમાં એટલે કે માનુષાત્તર પર્યંત સંબંધી જે ચન્દ્ર,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only