________________
-
१३४
जम्मूछीपप्रचप्तिसूत्र 'गोयमा' हे गौतम ! 'एग जोयणसयं उद्धं तवयंति' एक योजनशतमू तापयतः, सूर्यविमानस्योपरिभागे योजनैकशतप्रमाणस्यैव तापक्षेत्रस्य सद्भावात् 'अट्ठारस जोयणाई अहे तवयं ते' द्वावपि सूयौं अष्टादशशत योजनानि अधोभागे स्वतेजसा तापयतः प्रकाशयतः, कथमेतावदेव तापयत इति चेदित्थम्-सूर्यद्वयाभ्यामष्टसु योजनशतेषु अधोगतेषु भूतलं भवति, तस्माच्च योजनसहस्रे भयोग्रामाः स्युः तान् ग्रामान यावत् तापनात् अतएतावदेवाधोभागे सूर्याभ्यां तापयत इति । 'सीयालीसं जोयणसहस्साई' सप्तचत्वारिंशद् योजनसहस्राणि 'दोण्णि य तेवढे जोयणसर' द्वेच त्रिपष्टयधिक योजनशते, त्रिषष्टयधिक योजनशतद्वमित्यर्थः 'एगवीसंच सटिमाए जोयणस्त' एकविंशतिश्च पष्टिभागान् योजनस्य, 'तिरियं तवयंतित्ति' तिर्यक्तापयत इति, एतत्खलु सर्वोत्कृष्टदिनचक्षुः स्पर्शापेक्षया तिरियं च तथा अधो भाग में और तिर्यग् भाग में वे कितने प्रमाण वाले क्षेत्र को अपने तेज से व्याप्त करते हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! एगं जोयणसयं उद्धं तवयंति' हे गौतम ! उर्ध्व में वे एकसो योजन प्रमाण वाले क्षेत्र को अपने तेज से व्याप्त करते हैं क्योंकि सूर्य विमान के ऊपर एकसौ योजन प्रमाणवाला क्षेत्र ही तापक्षेत्र माना गया है 'अट्ठारस जोयणसहस्साइं अहे सवयंति' तथा अधो भाग में वे अपने तेज से १८ हजार योजन प्रमाणवाले क्षेत्र को तपाते हैं-व्याप्त करते हैं अधोभाग में वे इतने ही क्षेत्र को क्यों तपाते हैं-प्रकाशित करते हैं ? तो इसका उत्तर ऐसा है-आठसौ योजन नीचे तक भूतल है इससे १ हजार योजन में नीचे ग्राम है सो ये दो सूर्य वहीं तक के प्रदेशको अपने तेज से व्याप्त करते है 'सीआलीसं जोयणसहस्साइं दोण्णि य तेवढे जोयणसए एगवीसंच सहिभाए जोयणस्स तिरियं तवयंति' तथा तियग् दिशा में ये दो सूर्य ४७२६३ २. योजन प्रमाणक्षेत्र को अपने तेज से અધેભાગમાં અને તિયભાગમાં તેઓ કેટલા પ્રમાણવાળા ક્ષેત્રને પિતાના તેજથી વ્યાસ
२ छ ? उत्तरमा प्रभु ४३ छ-'गोयमा ! एगं जोयणसयं उद्धं तवयंति' 8 गौतम ! qwi તેઓ એક જન પ્રમાણુવાળા ક્ષેત્રને પિતાના તેજથી વ્યાપ્ત કરે છે કેમકે સૂર્ય વિમાનની ઉપર એક જન પ્રમાણુવાળું ક્ષેત્ર જ તાપક્ષેત્ર માનવામાં આવેલું છે. 'अटारस जोयणसहरसाई अहे तवयंति' तम अघालाम तो पाताना तेथी १८ હજાર જન પ્રમાણુવાળા ક્ષેત્રને તપ્ત કરે છે–વ્યાપ્ત કરે છે. અધેભાગમાં તેઓ આટલા જ ક્ષેત્રને શા માટે તપ્ત કરે છે–પ્રકાશિત કરે છે ? તે આને જવાબ આ પ્રમાણે છે કે આઠ જન નીચે સુધી ભૂતલ છે. એથી ૧ હજાર યેજનમાં નીચે ગ્રામ છે. તે એ मे सूर्या त्या सुधीनप्रशन पोताना तेस्थी व्यास ४२ छ. 'सीआलीसं जोयणसहस्साई दोणिय तेवढे जोयणसए एगवीसं च सद्विभार जोयणस्स तिरियं तवयंति' तेभा તિય દિશામાં એ બે સૂર્યો ૪૭૨૬૩૨ જન પ્રમાણ ક્ષેત્રને પિતાના તેજથી વ્યાસ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org