________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ८ दूरासन्नादिनिरूपणम् अणोगाढं गच्छंति, गोयमा ! ओगाढं गच्छंति णो अणोगाढं गच्छति, तं भंते ! कि अणंतरोग.ढं गच्छंति परंपरोगाढं गच्छति ? गोयमा ! अगंतरोगाढं गच्छंति णो परंपरोगाढं गच्छति, तं भंते ! किं अणुं गच्छंति बायरं गच्छंति, गोयमा ! अणुपि गच्छंति बायरंपि गच्छंति, तं भंते ! किं उद्धं गच्छंति अहेगच्छंति ? तिरियं गच्छंति, गोयमा ! उद्धंपि गच्छंति तिरियपि गच्छंति, अहेवि गच्छंति, तं भंते ! किं आई गच्छंति, मज्झे गच्छंति पजवसाणे गच्छति ? गोयमा ! आइंपिगच्छति, मज्झे वि गच्छति, पज्जवसाणे वि गच्छंति, तं भंते ! कि सविसयं गच्छंति अविसयं गच्छंति ? गोयमा ! सविसयं गच्छति णो अविसयं गच्छंति, तं भंते ! किं आणुपुब्धि गच्छंति अणाणुपुधि गच्छंति ? गोयमा ! आणुपुचि गच्छंति णो अणाणुपुब्धि गच्छंति, तं भंते ! किं एगदिसिं गच्छति छदिसि गच्छंति ? गोयमा! होता है-उस पर ये संचरण करते हैं ? यहां यावत्पद से इस प्रकार का यह पाठ गृहीत किया गया है-'किं अपुढे गच्छंति ? गोयमा ! पुटुं गच्छंति, नो अपुटुं गच्छंति तं भंते ! ओगाढं गच्छंति, अणोगाढं गच्छंति ? 'गोयमा! ओगा गच्छंति नो अणोगाढं गच्छंति तं भंते ! कि अणंतरोगाढं गच्छति परंपरोगाढं गच्छंति ? तं भंते ! किं अणुं गच्छति, बायरं गच्छंति ? गोयमा ! अगुपि गच्छंति बायरं पि गच्छति तं भंते ! कि उद्धं गच्छति अहे गच्छति तिरियं गच्छंति ? गोयमा! उद्धं पि गच्छंति अहे वि गच्छंति तिरिय पि गच्छंति तं भंते ! किं आइं गच्छंति, मज्झं गच्छंति, पज्जवसाणे गच्छति ? गोयमा ! आई पि गच्छति मज्झे वि गच्छति, पज्जवसाणे वि गच्छति तं भंते ! किं सविसयं गच्छति, अविसयं गच्छंति ? गोयमा ! सवि. संयं गच्छति, णो अविसयं गच्छंति तं भंते ! किं आणुपुबि गच्छति अणाणुपुचि गच्छंति ? गोयमा ! आणुपुर्दिव गच्छंति णो अणाणुपुदिव गच्छंति तं भंते ! किं एगदिसि गच्छंति छद्दिसिं गच्छंति ? गोयमा ? नियमा छदिसिं गच्छंति' ५४थी 20 प्र४२ने। ५४ गृहीत ये! छे. 'किं अपुढे गच्छंति ? गोयमा ! पुटुं गच्छंति, नो अपुटुं गच्छति तं भंते ! ओगाढं गच्छति, अणोगाढं गच्छंति ? गोयमा ! ओगाढं गच्छंति नो अणोगाढं गच्छंति तं भंते ! कि अणंतरोग.ढं गाच्छंति परंपरोगाढं गच्छंति ? गोयमा ! अणंतरोगाढं गच्छति णो पर परोगाढं गच्छति तं भंते ! कि अणुं गच्छति, बायर गच्छंति ? गोयमा । अणुपिं गच्छंति बायर पि गच्छंति तं भंते ! किं उद्धं गच्छति अहे गच्छंति तिरियं गच्छंति? गोयमा ! उद्धपि गच्छंति अहे वि गच्छंति तिरियं वि गच्छंति तं भंते ! किं आई गच्छंति, मझं गच्छंति, पजवसाणे, गच्छति ? गोयमा! आईपि गच्छंति मज्झे वि गच्छति, पज्जवसाणे वि गच्छंति तं भंते ! किं सविसयं गच्छंति, अविसयं गच्छंति ? गोयमा ! सविसयं गच्छंति, णो अविसयं गच्छति तं भंते ! किं आणुपुधि गच्छंति अणाणुपुर्दिव गच्छंति ? गोयमा ! आणुपुरि गच्छति णो अणाणुपुद्धि गच्छंति तं भंते ! किं एगदिसिं गच्छति छहिसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org