SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११० अम्बूद्वीपप्रचप्तिसूत्रे पुरुषो मध्याह्नसमये उदयास्तमयनप्रतीत्यपेक्षया आसन्ने सूर्य पश्यति तस्मिन् समये योजनशताष्टकेनैव व्यवहितत्वात्-मन्यते पुनरुदयास्तमयन प्रतीत्यपेक्षया व्यवहितमिति । 'अत्यमणमुहुत्तंसि दूरे य मूछे य दीसंति' अस्तमयनमुहूर्त सूत्रे यकारलोप आर्षत्वात्, दूरे द्रष्टस्थानापेक्षया विप्रकृष्टे, मूले च द्रष्ट्रप्रतीत्यपेक्षया आसन्ने दृश्येते, द्रष्टारो हि पुरुषाः स्वरूपतः सप्तचत्वारिंशता योजनसहस्त्रैः समधिकैः ब्यवहितमस्तमयनकाले सूर्यं पश्यन्ति समीपतरं च मन्यन्ते विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते इति । अत्र सर्वत्र काक्वा प्रश्नो ज्ञातव्य इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'हंता गोयमा' हन्त, गौतम ! हन्तशब्दः स्वीकारे 'तं चेव जाव दीसंति' तदेव यद्भवता अनन्तरमेव प्रश्नविषयीकृतं तत् तथैव यावद् दृश्येते, अत्र यावच्छन्देन जम्बूद्वीपे द्वीपे सूयौँ उद्गमन मुहूर्ते दूरे च मूले च दृश्येते, मध्यान्तिकमुहूर्चे मूले च दूरे च दृश्येते अस्तमयनमुहूतं च दूरे च मूले च दृश्यते इति समय सूर्य १०८ योजनों से व्यवहित रहता है परन्तु वह उद्य और अस्तमयन प्रतीति की अपेक्षा उसे व्यवहित मानता है (अत्थमणमुहुत्तंसि दूरे य मूले दीसंति) तथा अस्तमन काल में दृष्टा जन के स्थान की अपेक्षा विप्रकृष्ट दूर देश में रहने पर भी दृष्टा जन प्रतोति की अपेक्षा आसन्न देशमें वे देखे जाते हैं। देखने वाले मनुष्य स्वरूपतः कुछ अधिक ४७ हजार योजनों से व्यवहित भी अस्तमयन काल में सूर्य को देखते हैं। और उसे समीपतर रहा हुआ मानते हैं। दूर रहने पर भी यह दूर है ऐसा नहीं मानते हैं। यहां सर्वत्र ये काकु द्वारा प्रश्न किये गये हैं ऐसा जानना चाहिये इन प्रश्नों के उत्तर में प्रभु गौतमस्वामी से कहते हैं-'हंता गोयमा!' यहां हन्त शब्द स्वीकारोक्ति में प्रयुक्त हुआ है तथा च-हां गौतम ! 'तं चेव जाव दीसंति' जैसा तुमने इस प्रश्नों द्वारा हमसे पूछा है वह सब विषय वैसा ही है वही बात यहां यावत्पद द्वारा प्रकट की है-अर्थात् इस जम्बूद्वीप नामके द्वीप में दो सूर्य हैं-और वे उदय के समय में दृष्टा जनके प्रयुत येत छ, तथाय- गौतम ! 'तं चेव जाव दीसति' रेयुतमे अमन मा प्रश्नो દ્વારા પૂછયું છે તે બધું જ છે. એજ વાત અહીં યાવત્ પદ વડે પ્રકટ કરવામાં આવી છે. એટલે કે આ બુદ્ધી પનામક દ્વીપમાં બે સૂર્યો છે અને તેઓ ઉદયના સમયમાં દર્શકના સ્થાનની અપેક્ષાએ દૂર વ્યવહિત હોય છે, પરંતુ દષ્ટાની પ્રતીતિની અપેક્ષાએ તેઓ પાસે રહેલા જોવામાં આવે છે. મધ્યાહ્નકાળમાં દર્શક વડે પિતાના સ્થાનની અપેક્ષાએ આસન્ન દેશમાં રહેલા તે સૂર્યો દષ્ટાચનની પ્રતીતિની અપેક્ષાએ દૂર દેશમાં રહેલા છે, એવી રીતે જોવામાં આવે છે. આ પ્રમાણે અસ્તનના સમયે તેઓ દૂર દેશમાં રહેવા છતાંએ સમીપ જોવામાં આવે છે. આ પ્રમાણે જે પ્રમાણેને પ્રશ્ન ગૌતમસ્વામીએ કર્યો છે તે જ આ જવાબ પ્રભુએ આપે છે. હવે અહીં ચર્મચક્ષુવાળા અમારા જેવાની જાયમાન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy