________________
जम्बूद्वीपप्रतिरले विशेष आख्यात इतिवदेत् इति ॥ ___ सम्प्रति-तमस आयामादिकं ज्ञातुं प्रश्नयनाह-'तयाणं' इत्यादि, 'तयाणं भंते ! अंधयारेकेवइए आयामेणं पन्नत्ते' हे भदन्त ! तदा सर्वभ्यन्तरमण्डलसश्चरकाले अन्धकारः कियता आयामेन-दैर्येण प्रज्ञप्त:-कथित इति गौतमस्य प्रश्नः,भगानाह-'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'अट्ठहत्तर जोयणसहस्साई' अष्ट सप्तति योजनसहनाणि 'तिणि य तेत्तीसे जोय जसए' श्रीणि च यस्त्रिंशद् योजनशतानि, प्रयस्त्रिंशदधिकानि त्रीणि योजन शतानीत्यर्थः, 'सिमाग च आया मेणं पण्णते' त्रिभागं च योजनस्यायामेन-देर्येण प्रज्ञप्त:-कथितः, अन्धकारस्तु अष्ट सप्ततिसहस्राणि त्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि त्रिभागं चैकस्य योजनस्य ७८३३३, केन आयामेन प्रज्ञप्त इत्यर्थः। अवस्थिततापक्षेत्र संस्थित्यायामवद् अत्रापि आयामो ज्ञातव्या, तेन मेरुपर्वत संबन्धि पञ्चसहस्रयोजनानि अधिकानि मन्तव्यानि,सूर्यप्रकाशाभाववति क्षेत्रे स्वभावत एव अन्धकार साम्राज्यात् गिरिकन्दरादौ तथा प्रत्यक्षतो दर्शनादिति ॥ ___ यथा पूर्वानुपूर्वी व्याख्यानाङ्गं तथैव पश्चानुपूर्वी अपि व्याख्यानाङ्गमिति कृत्वा सम्पति(लयाणं भंते । अंधयारे केवइए आयामेणं पण्णत्ते) हे भदन्त सर्वाभ्यन्तर मंडल में संचकरण काल में अन्धकारका आयाम कितना कहा गया है ? इसके उत्सर में प्रभु कहते हैं (गोयमा ! अट्टहत्तरि जोयणसहस्साई) हे गौतम ! ७८ हजार (तिण्णि य तेत्तीसे जोयणसए) ३३३ (तिभागं च आयामेणं पण्णत्ते) योजन जितना है, अवस्थित तापक्षेत्र की संस्थिति के आयाम की तरह यहां पर भी
आयाम जानना चाहिये इस से मेरुपर्वत संबंधि पांच हजार योजन अधिक मानना चाहिये सूर्य प्रकाशाभाव वाले क्षेत्र में स्वभाव से ही अन्धकार का साम्रल्प होने से गिरिकन्दरादि कों में-ऐसा प्रत्यक्ष से हो देखा जाता है.
जिस तरह पूर्वानुपूर्वी व्याख्यानका अङ्ग होता है उसी प्रकार पश्चानुपूर्वी भी व्याख्यान का अङ्ग है ऐसा समझकर अब गौतमस्वामी पश्चानुपूर्वी के द्वारा भाटे गौतमस्वामी प्रभुने प्रश्न ४३ छ-'तयाणं भंते ! अंधयारे केवइए आयामेणं पण्णत्ते है ભદંત! સર્વાયંતર મંડળમાં સંચરણકાળમાં અંધકારનો આયામ કેટલે કહેવામાં આવેલ છે ? भेना पक्षमा प्रभु डे 2-'गोयमा ! अदुहत्तरि जोयणसहस्साई' गौतम ! ७८ तर 'तिण्णि य तेत्तीसे जोयणस्स' 333 'तिभागं च आयामेणं पणत्ते' ३ योशन सा छे. અવસ્થિત તાપક્ષેત્રની સંસ્થિતિના આયામની જેમ અહીં પણ આયામ જાણુ જોઈએ. આથી મેરુપર્વત સંબંધી પાંચ હજાર ચેજને અધિક માનવા જોઈએ. સૂર્યપ્રકાશના અભાવવાળા ક્ષેત્રમાં સ્વભાવથી જ અંધકારનું સામ્રાજ્ય હોવાથી ગિરિ કંદરાદિકમાં-આ પ્રમાણે પ્રત્યક્ષ રૂપમાં જોવામાં આવે છે.
જે પ્રમાણે પૂર્વાનુપૂર્વી વ્યાખ્યાનનું અંગ હોય છે, તે પ્રમાણે પશ્ચાનુપૂર્વી પણ વ્યાખ્યાનનું અંગ છે, આમ સમજીને હવે ગૌતમસ્વામી ! પશ્ચાનુપૂર્વી દ્વારા તાપક્ષેત્રની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org