________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् संस्थित्यधिकारोक्तं ग्राह्यं तत्राह-जाव' इति, यावत्पर्यन्तम् 'तीसेणं' इत्यादि, यावत् शब्देन 'अंतो वृत्ता बहि विपुला अन्तः अङ्कमुखसंस्थिता वहिः शकटोद्धीमुखसंस्थिता, उभयपान तस्या द्वे बाहे अवस्थिते भवतः, पञ्चचत्वारिंशत् पञ्चचत्वारिंशद् योजनसहस्राणि आयामेन द्वे च ते बाहे अनवस्थिते भवतः तद्यथा-सर्वाभ्यन्तरिका च बाहा सर्वेबाह्या च बाहा, एतत्पर्यन्तस्य तापसंस्थित्यधिकारोक्तस्य संग्रहणं भवतीति । 'तीसेणं सव्वन्भंतरिया बाहा' तस्या अन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा 'मंदरपञ्चतं तेण' मन्दरपर्वतान्ते-मेरुपर्वतसमीपे मेरुपर्वतदिशीत्यर्थः 'छज्जोयणसहस्साई' षड़योजनसहस्राणि 'तिण्णिय चउवी से जोयणसए' त्रीणिव चतुर्विशतिर्योजनशतानि चतुर्विशत्यधिकानि त्रीणि योजनशतानि 'छच्च दसभाए जोयणस्स, षटू च दशभागान् योजनस्य 'परिक्खेवेणं ति' परिक्षेपेणेति, तस्या अन्धकारसंस्थिते सर्वाभ्यन्यतरिका बाहा मेरुपर्वतदिशिषइयोजनसहस्राणि चतुर्विशत्यधिकानि त्रिणी योजनशतानि षट् च दशभागान् ६३२४, योजनात्य परिधिना भवतीत्यर्थः। कथमेतादृशं सर्वाभ्यन्तरबाहायाः परिक्षेपप्रमाणं भवति तत्र युक्तिं सूत्रकारः स्वयमेव दर्शयति-से गं मंते' इत्यादि, 'सेणं भंते ! परिक्खेवविसेसे' स खलु भदन्त ! परिक्षेपविशेषः 'को पाहिएत्ति वएज्जा' कुतः-कस्मात् कारणात् एतादृश प्रकारक आख्यात इति एवं प्रकारेण सर्वाभ्यन्तर थाहा और दूसरी सर्ववाह्य बाहा' यहां तक का ग्रहण करलेना चाहिये-यही सब-यावस्पद द्वारा समझाया गया है (तीसे णं सळभंतरिया बाहा) उस अन्धकार संस्थिति की जो सर्वाभ्यन्तर थाहा है वह (मंदरपब्वतंतेणं छ जोयणसहस्साई चउवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणंति) मन्दर पर्वत के अन्त में परिधि की अपेक्षा मेरुपर्वत के समीप में-मेरुपर्वत की दिशा में छह हजार तीनसौ चौवीस योजन की तथा एक योजन के १० भागों में छ भाग प्रमाण है इतना परिधि का प्रमाण इसका कैसे होता है ? यही बात गौतमने प्रभु से (सेणं भंते ! परिक्खेवविसेसे कओ आहिएत्ति वएज्जा) इस सूत्रपाठ द्वारा पूछी है-इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं-(जे ण આવેલું છે, તેવું જ આ બધું પ્રકરણ અહીં પણ તેની બે અનવસ્થિત બહાએ છે, એક સર્વાયંતર બાહા અને બીજી સર્વ બાહ્ય બાહા” અહીં સુધી ગ્રહણ કરી લેવું
ये मा मधु यावत् ५४ प समजवामां आवे छे. 'तीसेणं सबभंतरिया बाहा' त म २ सस्थितिमा सत्यत२ मा । छे, ते 'मंदरपव्ययंतेणं छ जोयणसहस्साई चवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणंति' म १२५तिना परिधिनी અપેક્ષાએ મેરુપર્વતની પાસે મેરુપર્વતની દિશામાં ૬ હજાર ત્રણસે ૨૪ જન જેટલી તેમજ એક જનના ૧૦ ભાગમાં ૬ ભાગ પ્રમાણ છે. આટલું પરિધિનું પ્રમાણ આનું हैवी शते थाय छ ? ये पात गौतभाभीसे असुने ‘से भंते ! परिक्खेवविसेसे कओ आहिएत्ति वएज्जा' मा सूत्रा6 43 पूछी छे. सेना सम प्रमुछे-'जेणं मदरस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org