________________
७२०
अम्बूद्वीपप्रज्ञप्तिसूत्रे स्राणि-चतुर्दशलक्षाणि, षट्पञ्चाशच सहस्राणि भवन्तीत्याख्यातं मया-वर्द्धमानस्वामिना अन्यैश्वापि तीर्थङ्करैरिति । अर्थात् जम्बूद्वीपे पूर्वसमुद्रगामिनीनां पश्चिमसमुद्रगामिनीनां च नदीनां सर्वासा संकलने चतुर्दशलक्षाणि षट्पञ्चाशत् सहस्राणि च भवन्तीति ।
सम्प्रति-जम्बूद्वीप व्यासस्य लक्षप्रमाणता प्रतीत्यर्थं दक्षिणोत्तराभ्यां क्षेत्रयोजन सर्वाग्र संकलनं शिष्याणामुपकाराय प्रदर्य ते-तद्यथा१-भरतक्षेत्रप्रमाणम्-५२६ योजनानि-कलाः ६। २-क्षुल्लहिमाचलपर्वतप्रमाणम्-१०५२ योजनानि कला:-१२ । ३-हैमवतक्षेत्रप्रमाणम्-२१०५ योजनानि कला:-५ । ४-वृद्धहिमाचलपर्वतप्रमाणम्-४२१० योजनानि कलाः-१०। ५-हरिवर्ष क्षेत्र प्रमाणम् -८४२१ योजनानि कला:-१ । ६-निषधपर्वत प्रमाणम्-१६८४२ योजनानि कले द्वे २ । तात्पर्य यही है कि पूर्व समुद्रगामिनी एवं पश्चिम समुद्रगामिनी नदियों की संख्या जम्बूद्वीप में १४ लाख ५६ हजार है । अब सूत्रकार जम्बूद्वीप का व्यास जो १ लाख प्रमाण कहा गया है उसकी प्रतीति के लिये दक्षिण और उत्तर में क्षेत्र योजन का जो संकलन है उसे शिष्यों के उपकार निमित्त प्रदर्शन करते हैं जैसे
(१) भारत क्षेत्र का विस्तार ५२६,६ योजन का है। (२) क्षुल्लक हिमाचल पर्वत का-हिमवत्पर्वत का विस्तार १०५२१२ है। (३) हैमवत क्षेत्र का विस्तार २१०५. योजन का है।।
(४) वृद्धहिमाचल पर्वत का प्रामाण-महाहिमवत् पर्वत का विस्तार ४२१० योजन का है।
(५) हरिवर्षक्षेत्र का प्रमाण ८४२१. योजन का है।
(६) निषधपर्वत का प्रमाग १६८४२. योजन का है। કરવાનું છે. તાત્પર્ય આ પ્રમાણે છે કે પૂર્વ સમુદ્રશામિની તેમજ પશ્ચિમ સમુદ્રગામિની નદીઓની સંખ્યા જ બૂદ્વીપમાં ૧૪ લાખ પ૬ હજાર છે. હવે સૂત્રકાર જબૂદીપને વ્યાસ કે જે એક લાખ પ૬ હજાર જેટલું છે. તેની પ્રતીતિ માટે દક્ષિણ અને ઉત્તરમાં ક્ષેત્રજનનું જે સંકલન છે તેને શિષ્યના ઉપકારાર્થ પ્રદર્શિત કરે છે જેમકે –
(१) भरतबने। विस्तार ५२६ वह येन २८ छ. (૨) ક્ષુલ્લક હિમાચલ પર્વતને હિમવત્ પર્વતને વિસ્તાર ૧૦૫૨,છે. (૩) હૈમવત ક્ષેત્રને વિસ્તાર ૨૧૦ એજન જેટલું છે.
(૪) વૃદ્ધ હિમાચલ પર્વતનું પ્રમાણ મહાહિમવત પર્વતને વિસ્તાર ૪ર૧૦ એજન २a छे.
(५) विष क्षेत्र प्रभार ८४२११८ योन .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org