________________
प्रकाशिका टीका-पष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम्
सम्प्रति-पश्चिमसमुद्रगामिनीनां नदीनां संख्यां ज्ञातुं प्रश्नयमाह-जंबुद्दीवे णं भंते ! दीवे' इत्यादि, जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व द्वीपमध्य जम्बूद्वीपे इत्यर्थः 'केवइया सलिलासयसहस्सा' कियन्ति सलिलाशतसहस्राणि 'पञ्चत्यिमाभिमुहा' पश्चिमाभिमुखाः पश्चिमे प्रवाहो विद्यते यासां तथाभूता नद्यः 'लवणसमुदं समति' लवणसमुद्रं समर्पयन्ति, अर्थात् कियत्यो गधः पश्चिममुखपवाहा लवणसमुद्रे प्रविशन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सतसलिलासयसहस्सा अट्ठावीसं च सहस्सा पञ्चत्थिमाभिमुना लवणस मुदं समति' सप्तसलिलाशतसहस्राणि सप्तलक्षाणीत्यर्थः अष्टाविंशतिश्च सहस्राणि पश्चिमाभिमुखानि लवणसमुद्रं समर्प पन्ति, अष्टाविंशति सहस्राधिक सप्तलक्षसंख्यकाः पश्चिमाभिमुखा नद्यो लवणसमुदे प्रविशन्तीति ।
सम्प्रति-सर्वनदी संकलनां दर्शयितुमाह-'एवामेव' इत्यादि, एकामेव सपुब्वावरेण जंबुदीवे दीवे चोदस सलिलासयसहस्सा छप्पण्णं च सहस्सा भांतीति मक्खायं' एवमेव सपू. परेण जम्बूद्वीपे द्वीपे चतुर्दशसलिलाशतसहस्राणि षट्पञ्चाशच सहस्राणि भवन्तीत्याख्यातम्, तत्र एवमेव यथावर्णितप्रकारेण सपूर्वापरेण-सर्वसङ्कलनेन चतुर्दश सलिलाशत सहपूर्व समुद्रगामी ७ लाख २८ हजार नदियों का जोड आजाता है अब पश्चिम समुद्रगामिनी नदियों की संख्या जानने के लिये 'जंबुद्दीवेणं भंते ! दीवे केवच्या सलिलासयसहस्सा पच्चत्थिमाभिमुहा' गौतमस्वामी ने ऐसा पूछा है कि-हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में कितनी नदियां पश्चिम की और प्रवाह वाली होकर लवणसमुद्र में मिलती है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा! सत्तसलिलासयसहस्सा अट्ठावीसं च सहस्सा पच्चत्थिमाभिमुहा लवणसमुई समप्पे ति' हे गौतम ! ७ लाख २८ हजार नदियों पश्चिम की ओर प्रवाह वाली होती हुई लवणसमुद्र में प्रवेश करती हैं। 'एवामेव सपञ्चावरेण जंबुद्दीवे दीवे चोदससलिलासयसहस्सा छपणं च सहस्सा भवंति त्ति मक्खाय' इस तरह जम्बूद्वीप में १४ लाख ५६ हजार नदियां हैं ऐसा कथन तीर्थंकरों का है।
અહીં જોડી દેવી જોઈએ. આ પ્રમાણે પૂર્વ સમુદ્રગામી ૭ લાખ ૨૮ હજાર નદીઓની સંખ્યા આવી જાય છે. હવે પશ્ચિમ સમુદ્ર ગામિની નદીઓની સંખ્યા જાણવા માટે 'जंबुद्दीवे णं भंते ! दीवे केवइया सलिलास यसहस्सा पच्पत्थिमाभिमुहा' गोतस्वाभीमा જાતને પ્રશ્ન કર્યો કે હે ભદ્રત આ જંબૂદીપ નમક દ્વીપમાં કેટલી નદીઓ પશ્ચિમ २५ प्रवाहित न मुद्र भणे छ? सेनाममा प्रभु ४३ छ-'गोयमा ! सत्तसलिलासयसहस्सा अट्ठावीससहस्सा पच्चत्थिमाभिमुहा लवणसमुदं समप्ये ति' गौतम! ૭ લાખ ૨૮ હજાર નદીએ પશ્ચિમ તરફ પ્રવાહિત થતી લવણસમુદ્રમાં પ્રવિષ્ટ થાય છે. 'एवामेव सपुव्वावरेण जंबुद्दीदे दीवे शेदस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवंतित्ति मक्खाय' मा प्रभाले पूपमा १४ सय ५६७२ नही। छ. मे ४थन ती:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org