________________
प्रकाशिका टीका-षष्ठवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् पट्पश्चाशत् षट्पञ्चाशत्सहस्राणि तदेवं सर्वसंकलने षण्णवतिः सहस्राणि लक्षमेकं च मन्दरपर्वतस्य दक्षिणभागे नद्यः प्रवहन्तीति ।
सम्प्रति मन्दरपर्वतादुत्तरप्रदेशे प्रवहनशीलानां नदीनां संख्यां ज्ञातुं प्रश्नयामाह-'जंबुदीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्व मध्य जम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्ययस्स उत्तरेणं' मन्दरस्य पर्वतस्य उत्तरेण-उत्तरदिविभागे 'केवइया सलिलासयसहस्सा' कियन्ति-कियत्संख्यकानि सलिलाशतसहस्राणि 'पुरत्थिमपञ्चत्थिमाभिमुहा लवणसमुई समप्पेति' पूर्वपश्चिमाभिमुखा लपणसमुद्रं समर्पयन्ति लवणसमुद्रं प्रतिगच्छन्तीत्यर्थ, इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगे छण्णउए सलिला सहस. हस्से' एकं षण्णवत्यधिकं सलिलाशतसहस्रं पूर्वपश्चिमाभिमुखं लवणसमुद्रं समर्पयति षण्णवति सहस्राधिक लक्षमेकं नदीनां समुदं प्रतिगच्छति। ___सम्प्रति कियत्यो नद्यः पूर्वाभिमुखाः सत्यो लवणसमुद्रं प्रविशन्ति तदर्शयितुमाह- 'जंबु. दीवेणं भंते' इत्यादि, 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे 'केवइया सलिलासयसहस्सा पुरत्याभिमुहा' कियन्ति-कियत्संख्यकानि सलिलाशतसहस्राणि पूर्वाहैं । अब सुमेरु पर्वत की उत्तर दिशा में बहने वाली नदियों की संख्या जानने के लिये गौतमस्वामी प्रभुश्री से पूछते हैं-'जंबुद्दीवेणं भंते ! दीवे मंदर पन्वयस्स उत्तरेणं केवड्या सलिलासयसहस्सा पुरस्थिम पच्चत्थिमाभिमुहा लवणसमुई समति ' हे भदन्त ! इस जंबुद्वीप नाम के द्वीप में मन्दर पर्वत की उत्तर दिशा में पूर्व और पश्चिम की ओर बहती हुई कितनी नदियां लवणसमुद्र में मिली है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! एगे छण्णउए सलिला सयसहस्से' पुरथिमपच्चत्थिमाभिमुहे जाव समप्पेइ' हे गौतम ! १ लाख ९६ हजार अवान्तर नदि यां पूर्व पश्चिमकी ओर वहती हुई लवणसमुद्र में मिली हैं। ये सब नदियां सुमेरुपर्वत की उत्तरदिशा में हैं । अब गौतम ! प्रभुश्री से ऐसा पूछते है । 'जंबुद्दीवेग भंते,! दीवे केवइआ सलिलासयसहस्सा पुरत्थाभिमुहा ઉત્તરદિશામાં વહેનારી નદીઓની સંખ્યા જાણવા માટે ગૌતમસ્વામી પ્રભુને પ્રશ્ન કરે છે– 'जंबुद्दीवेणं भंते ! मंदर पवयस्स उत्तरेणं केवइया सलिलासयसहस्सा पुरथिमपच्चत्थिमाभिमुहा लवणसमुदं समति' महत ! सामूद्वीप नाम दीपम म२ पतनी ઉત્તરદિશામાં પૂર્વ અને પશ્ચિમ તરફ વહેનારી કેટલી નદીઓ લવણસમુદ્રમાં મળે છે? सेना सभा प्रभु ४९ छ. 'गोयमा ! एगे छण्णउए सलिलासयसहस्से पुरथिमपच्चथिमाभिमुहे जाव समप्पेइ' गौतम ! मे साथ ८६ ॥२ मवान्तर नही। पूर्व પશ્ચિમ તરફ વહેતી લવણસમુદ્રમાં મળે છે. એ બધી નદીએ સુમેરુ પર્વતની ઉત્તરદિશામાં मावशी छे. वे गौतम ! प्रभुने तना प्रश्न ४२ छे , 'जंबुद्दीवेणं भंते ! दीवे केवया सलिला सयसहस्सा पुरत्याभिमुहा लवणसमुदं समप्पे ति' 3 महत ! भारदीप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org