________________
जम्बूदीपप्राप्ति 'मंदरस्स पव्वयस्स दविखणेणं' मन्दरस्य-मेरोः पर्वतस्य दक्षिणेन दक्षिणस्यां दिशीत्यर्थः 'केवइया सलिलासयसहस्सा' कियन्ति-कियत्संख्यकानि सलिलाशतसहस्राणि कियल्लक्षा. णीत्यर्थः 'पुरस्थिम पञ्चत्थिमाभिमुहा लवणसमुदं समति' पूर्वपश्चिमाभिमुखानि लवणसमुद्रं समर्पयन्ति, कियत्यो नघः पूर्वाभिमुखप्रवाहाः कियत्यश्च पश्चिमाभिमुखप्रवाहाः सत्यः स्वात्मानं लवणसमुद्रे समर्पयन्ति लवणसमुद्रं प्रति गच्छन्तीति प्रश्नः, भावानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगे छण्णउए सलिला सयसहस्से' एकं पण्णवति सलिलाशतसहस्रम् 'पुरस्थिमपञ्चत्थिमाभिमुहे लवणसमुदं समप्पें तित्ति' पूर्वपश्चिमाभिमुखं कवणसमुद्रं समर्पयन्ति गच्छन्ति षण्णवतिः सहस्राणि लक्षमेकं पूर्वपश्चिमप्रवाहा नद्यः स्वात्मानं लवणसमुद्रेसमर्पयन्तीत्यर्थः, तथाहि-भरतक्षेत्रे गहानद्याः सिन्धुनद्याश्च चतुर्दश चतुर्दशसहस्राणि, हैमवते रोहितांशायाश्चाष्टाविंशति रष्टाविंशतिः सहस्राणि, हरिवर्यक्षेत्रे हरिसलिलाया हरिकान्तायाश्च ने कहा है 'जंबुद्दीवेणं भंते दीवे मंदरस्स पव्वयस्स दक्खिणेणं केवइया सलिलासयसहस्सा पुरथिमपच्चत्थिमाभिमुहा लवणसमुदं समप्पे ति' हे भदन्त ! इस जंबुद्वीप नामके द्वीप में मन्दर पर्वत की दक्षिण दिशामें कितनी लाख नदियां पूर्वपश्चिमदिशाकी ओर बहती हुई-पूर्व लवण समुद्र में और पश्चिम लवण समुद्र में मिली हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! एगे छण्ण. उए सलिलासयसहस्से पुरथिनपच्चत्थिमाभिमुहे लवणसमुई समप्तित्ति' हे गौतम ! १ लाख ९६ हजार पूर्व पश्चिमदिशाकी ओर वहती हुई नदियां लवणसमुद्र में मिली हैं। ये नदियां सुमेरु पर्वत की दक्षिण दिशा की ओर है इसका तात्पर्य ऐसा है-भरतक्षेत्र में गङ्गानदी की सिन्धुनदी की १४-१४ हजार नदियां हैमवत् क्षेत्र में रोहिता और रोहितांशाकी २८-२८ हजार नदियां हरिवर्षक्षेत्र में हरि और हरि कान्ता की ५६-५६ हजार नदियां कुल मिलकर १ लाख ९६ हो जाती हैं ये सब नदियां सुमेरुपर्वत की दक्षिण दिशा में वहती मंदरम्स पव्वयस्स दक्खिणेणं केवइया सलिलासयसहस्सा पुरथिमपच्चत्थिमाभिमुहा लव णसमुदं समप्पें ति' 3 मह ! यूदी५ नाम दीपभा भ२ ५ तनी दक्षिण दिशामा કેટલા લાખ નદીઓ પૂર્વ પશ્ચિમદિશા તરફ વહેતી પૂર્વ લવણસમુદ્રમાં અને પશ્ચિમ eqसमुद्रमा भणे छ १ सेना ramभ प्रभु -गोयमा ! एगे छण्ण उए सलिला सय सहस्से पुरथिमपच्चत्थिमाभिमुहे लवणसमुदं समप्पें ति त्ति' 3 गौतम ! १ ८६ M२ પૂર્વ–પશ્ચિમદિશા તરફ વહેતી નદીઓ લવણસમુદ્રમાં મળે છે. એ નદીઓ સુમેરુ પર્વતની દક્ષિણદિશા તરફ આવેલી છે. તાત્પર્ય આ પ્રમાણે છે. કે ભરતક્ષેત્રમાં ગંગા નદીની અને સિધુ નદીની ૧૪–૧૪ હજાર નદીએ હૈમવત ક્ષેત્રમાં રેહિતા અને રેહિતાં શાની ૨૮–૨૮ હજાર નદીઓ હરિવર્ષ ક્ષેત્રમાં હરિ અને હરિકાન્તાની ૫૬-૫૬ હજાર નદીઓ આમ બધી મળીને ૧ લાખ ૯૬ થઈ જાય છે. એ બધી નદીઓ સુમેરુ પર્વતની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org