________________
प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७८३ शा महानदी सपरिवारा पश्चिमलवणसमुद्रं प्रविशति, हिरण्यवते क्षेत्रे सुवर्णकूला महानदी सपरिवारा पूर्व लवणसमुद्रं प्रविशति, रूपयकूला महानदी सपरिवारा पश्चिमलवणसमुद्रं प्रविशतीति । 'एवमेव सपुत्वावरेणं' एवमेव-कथितप्रकारेण सपूर्वापरेण-सर्वसंकलनेन 'जम्बुदीवे दीवे' जम्बुद्वीपे द्वीपे 'हेमवय हेरण्णवयेसु वासेसु' हैमवतहरण्यवतयो र्वषयोर्मध्ये 'वारमुत्तरे सलिलासयसहस्सं भवतीति मक्खायं' द्वौ दशोतरं द्वादशसहस्राधिकं सलिलाशतसहस्रभवान्तर नदीलक्षं भवतीति एकस्या महानद्याः यदा अष्टाविंशतिः सहस्राणि अवान्तर नदी परिवाररूपाणि तदा चतसृणां महानदीनां संकलने द्वादशसहस्राधिकं नदीलक्षं भवतीत्याख्यातं मया अन्यैश्च तीर्थकरैरिति । 'जंबुदौवे णं भंते ! दीवे जम्बूद्वीपे खलु भदन्त ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः 'हरिवासरम्मगवासेसु' हरिवर्षरम्यकवर्षयो मध्ये 'कइ महाणईओ पन्नत्ताओ' कति-कियत्संख्यका महानद्यः प्रज्ञप्ता:-कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चत्तारि महाणईओ पन्नताओ' चतस्र. के साथ पश्चिम लवणतमुद्र में जाकर मिली है। इसी तरह हैरण्यवत क्षेत्रमें जो सुवर्णकूला महानदी है वह अपनी परिवारभूत २८ हजार अवान्तर नदियों के साथ पूर्व लवणसमुद्र में जाकर मिली है और रूप्यकला महानदी अपनी परिवारभूत २८ हजार अवान्तर नदियों के साथ पश्चिम लवणसमुद्र में मिली है। 'एवामेव सपुवावरेणं जंबुद्दीवे दीवे हेमवय हेरण्णवएसु वासेसु वारसुत्तरे सलिलासयसहस्से भवंतीति मक्खायं इस प्रकार से जंबुद्वीप में हैमवत और हैरण्यवत इन दो क्षेत्रों की अपनी अपनी परिवारभूत नदियों की अपेक्षा से १ लाख १२ हजार नदियां हैं । ऐसा मैने और अन्य तीर्थकरों ने कहा है। 'जंबुद्दीवेणं भंते ! दीवे हरिवासरम्मगवासेसु कइ महाणईओ पन्नत्ताओ' हे भदन्त ! इस जंबुद्वीप नामके द्वीपमें हरिवर्ष और रम्यकवर्ष में कितनी महानदियां कही गई हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ! चत्तारि લવણસમુદ્રમાં જઈને મળી છે. આ પ્રમાણે હૈરવત ક્ષેત્રમાં જે સુવર્ણકૂલા મહાનદી છે તે પિતાની પરિવારભૂતા ૨૮ હજાર અવાન્તર નદીઓની સાથે પૂર્વલવણમાં જઈને મળી છે અને રૂકૂલા મહાનદી પોતાની પરિવારભૂતા ૨૮ હજાર નદીઓની સાથે પશ્ચિમ सवणुसमुद्रमा भणी छे. 'एचामेव सपुष्वावरेणं जंबुद्दीवे दीवे हेमवय हेरणवएसु वासेसु बारसुत्तरे सलिलासयसहस्से भयंतीति मक्खाय' मा प्रमाणे मूदायमा भक्त भने २. સ્થવત એ બે ક્ષેત્રોની પિતા-પિતાની પરિવારભૂત નદીઓની અપેક્ષાએ એક લાખ ૧૨
२ नही। छ. से में अने जीत ती रोये ४यु छ. 'जंबुदीवेणं भंते ! दीवे हरिवासरम्मगवासेसु कइ महाणईओ पन्नत्ताओ' 3 महन्त ! मादी५ नाम दीपमा
હરિવર્ષ અને રમ્ય વર્ષમાં કેટલી મહાનદીઓ કહેવામાં આવેલી છે? જવાબમાં પ્રભુ કહે .छे-'गोयमा ! चत्तारि महाणईओ पन्नताओ' गौतम ! यार मोही। उपामा आवसी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org