SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Go जम्बूद्वीपप्रज्ञप्तिसूत्रे तानि-एकनवत्यधिकानि योजनशतानि किश्चिद्विशेषोनानि किञ्चिनानि परिक्षेपेण, अयंभाव:-एकं सहस्रं पूर्ण शतं च पूर्ण पञ्चाशीति योजनानि च पूर्णानि शेषं च क्रोशत्रयं धनुषा. मष्टशतानि त्रयोविंशत्यधिकानि इति किश्चित्पडशीतितमं विवक्षितमिति, तथा उपरि सप्त योजनशतानि एक नवत्यधिकानि किञ्चिन्यूनानि परिक्षेपेण अयं भावः-सप्त शतानि नवति योजनानि पूर्णानि, शेष क्रोशद्वषं धनुषां सप्तशतानि पञ्चविंशत्यधिकानीति किश्चिद्वि. शेपोनम् एकनवतितमं योजनं विवक्षितम् , परिक्षेपेणेति सवत्र बोध्यम्, 'मूले विच्छिण्णे मज्झे संखित्ते-उप्पि तणुए गोपुच्छ संठाणसंठिए' मूले विस्तीर्ण बिस्तारयुक्तम् , मध्ये संक्षिप्तं मूल सत्कविस्तारापेक्षया अल्पविस्तारयुक्तम् उपरि शिखरे तनुकम् हस्वम् मूलमध्यापेक्षयाऽ ल्पतरविस्तरयुक्तम् , तथा गोपुच्छसंस्थानसंस्थितम् ऊवीकृत गोपुच्छाकार संस्थितम्' 'सव्वरयणामए अच्छे' सर्वरत्नमयम् अच्छं प्राग्वद् । योजन वचा है उसमें से ३ कोश ८२३ धनुष हो लेना चाहिये इस तरह यहां ११८६ योजन पूरे क कह कर इस प्रकार से कुछ कन कहे गये हैं ऐसा जानना चाहिये तथा ७९१ योजन को जो कुछ कम कहा गया है उसका भाव ऐसा है कि ७९० योजन तो पूरे लेलेना चाहिये बाकी १ योजन में से २ कोश और ७२५ धनुष लेना चाहिये इस तरह करके ७९१ योजन कुछ कम कहें गये हैं ऐसा जानना चाहिये इस तरह यह सिद्धायतन कूट मूल में विस्तीर्ण मध्य में संक्षिप्त और ऊपर में तनुक पतला हो गया है इसलिये इसका आकार उर्वीकृत गोपुच्छ के आकार जैसा बन जाता है यह सिद्धायतन कूट सर्वात्मना रत्न मय है और अच्छ आकाश एवं स्फटिकमणि के जैसा निर्मल है (से णं एगाए पउमवरवेइयाए एगेण य वण संडे गं सव्वओ समंता संपरिकिखित्ते सिद्धाययण. स्तकडस्स णं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते) यह सिद्धायतनकूट તેમજ ૮૬ જનોમાંથી ૮૫ જને પૂરા સમજવા જોઈએ. શેષ જે એક યોજન વધે છે, તેમાંથી ૩ ગાઉ ૮૨૩ ધનુષ જ લેવા જોઈએ. આ પ્રમાણે અહીં ૧૧૮૬ એજન. પૂરા ન કહીને આ પ્રમાણે કંઈક કમ કહેવામાં આવેલ છે. તેમજ ૭૯૧ જનમાંથી કઈક અ૯૫ કહેવામાં આવેલ છે, તેને ભાવ આ પ્રમાણે છે કે ૭૯૦ જને તે પૂરા લેવા જોઈએ. બાકી એક એજનમાંથી ૨ ગાઉ અને ૭૨૫ ધનુષ લેવા જોઈએ. આ પ્રમાણે ૭૯૧ જનથી કંઈક અલ૫ કહેવામાં આવેલ છે. આમ જાણવું જોઈએ. આમ આ સિદ્ધાયતન ફૂટ મૂલમાં વિસ્તીર્ણ, મધ્યમાં સંક્ષિપ અને ઉપરમાં તનુ એટલે કે પાતળો થઈ ગયા છે. એટલા માટે આને આકાર ઉથ્વીકૃત પુચ્છના આકાર જેવો થઈ જાય છે એ સિદ્ધાયતન ફૂટ સર્વાત્મના રનમય છે. અને અચ્છ-આકાશ અને સ્ફટિક મણિવત્ નિર્મળ छ. 'से गं एगाए पउमवरवेइयाइ एगेण वणसंडेणं सव्वओ समंता संपरिक्खित्ते सिद्धाय यणरस्स कूडस्स णं उप्प बहुसमरमणिज्जे भूमिभागे पण्णत्ते' 2 सिद्धायतनट मे ५५१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy